Kanda 2 AYK-107-Ramasya Pitragnaa Palana Kathanam

पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रजः

प्रत्युवाच ततः श्रीमान् ज्ञातिमध्येऽभिसत्कृतः

उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथाः

जातः पुत्रो दशरथात् कैकेय्यां राजसत्तमात्

पुरा भ्रातः पिता नः मातरं ते समुद्वहन्

मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम्

दैवासुरे सङ्ग्रामे जनन्यै तव पार्थिवः

सम्प्रहृष्टो ददौ राजा वरमाराधितः प्रभुः

ततः सा सम्प्रतिश्राव्य तव माता यशस्विनी

अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी

तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा

तौ राजा तदा तस्यै नियुक्तः प्रददौ वरौ

तेन पित्राऽहमप्यत्र नियुक्तः पुरुषर्षभ

चतुर्दश वने वासं वर्षाणि वरदानिकम्

सोऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वितः

सीतया चाप्रतिद्वन्द्वः सत्यवादे स्थितः पितुः

भवानपि तथेत्येव पितरं सत्यवादिनम्

कर्त्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात्

ऋणान्मोचय राजानं मत्कृते भरत प्रभुम्

पितरं चापि धर्मज्ञं मातरं चाभिनन्दय

श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विना

गयेन यजमानेन गयेष्वेव पितॄन् प्रति

पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः

तस्मात् पुत्र इति प्रोक्तः पितॄन् यत्पाति वा सुतः

एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः

तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत्

एवं राजर्षयः सर्वे प्रतीता राजनन्दन

तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो

अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय

शत्रुघ्नसहितो वीर सह सर्वैर्द्विजातिभिः

प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन्

आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन

त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम्

गच्छत्वं पुरवरमद्य सम्प्रहृष्टः संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये

छायां ते दिनकरभाः प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम्

एतेषामहमपि काननद्रुमाणां छायां तामति शयिनीं सुखी श्रयिष्ये

शत्रुघ्नः कुशलमतिस्तु ते सहायः सौमित्रिर्मम विदितः प्रधानमित्रम्

चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषादम्