Kanda 2 AYK-105-Ramam Prathi Bharathasya Pradhanaa

ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः

शोचतामेव रजनी दुःखेन व्यत्यवर्त्तत

रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः

मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन्

तूष्णीं ते समुपासीना कश्चित्किञ्चिदब्रवीत्

भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत्

सान्त्विता मामिका माता दत्तं राज्यमिदं मम

तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम्

महतेवाम्बुवेगेन भिन्नः सेतुर्जलागमे

दुरावारं त्वदन्येन राज्यखण्डमिदं महत्

गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्त्रिणः

अनुगन्तुं शक्तिर्मे गतिं तव महीपते

सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते

राम तेन तु दुर्जीवं यः परानुपजीवति

यथा तु रोपितो वृक्षः पुरुषेण विवर्द्धितः

ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः

यथा पुष्पितो भूत्वा फलानि विदर्शयेत्

तां नानुभवेत्प्रीतिं यस्य हेतोः प्ररोपितः

एषोपमा महाबाहो तमर्थं वेत्तुमर्हसि

यदि त्वमस्मान् वृषभो भर्त्ता भृत्यान्न शाधि हि

श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वशः

प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम्

तवाऽनुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जराः

अन्तःपुरगता नार्यो नन्दन्तु सुसमाहिताः

तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः

भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः

तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम्

रामः कृतात्मा भरतं समाश्वासय दात्मवान्

नात्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः

इतश्चेतरतश्चैनं कृतान्तः परिकर्षति

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः

संयोगा विप्रयोगान्ता मरणान्तं जीवितम्

यथा फलानां पक्वानां नान्यत्र पतनाद्भयम्

एवं नरस्य जातस्य नान्यत्र मरणाद्भयम्

यथागारं दृढस्थूणं जीर्णं भूत्वाऽवसीदति

तथैव सीदन्ति नरा जरामृत्युवशङ्गताः

अत्येति रजनी या तु सा प्रतिनिवर्त्तते

यात्येव यमुना पूर्णा समुद्रमुदकाकुलम्

अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह

आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः

आत्मानमनुशोच त्वं किमन्यमनुशोचसि

आयुस्ते हीयते यस्य स्थितस्य गतस्य

सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति

गत्वा सुदीर्घमध्वानं सहमृत्युर्निवर्तते

गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः

जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत्

नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ

आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम्

हृष्यन्त्यृतुमखं दृष्ट्वा नवं नवमिहागतम्

ऋतूनां परिवर्त्तेन प्राणिनां प्राणसङ्क्षयः

यथा काष्ठं काष्ठं समेयातां महार्णवे

समेत्य व्यपेयातां कालमासाद्य कञ्चन

एवं भार्याश्च पुत्राश्च ज्ञातयश्च घनानि

समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः

नात्र कश्चिद्यथाभावं प्राणी समभिवर्त्तते

तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचतः

यथा हि सार्थं गच्छन्तं ब्रूयात् कश्चित् पथि स्थितः

अहमप्यागमिष्यामि पृष्ठतो भवतामिति

एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः

तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः

वयसः पतमानस्य स्रोतसो वाऽनिवर्तिनः

आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः

धर्मात्मा शुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः

धूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः

भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात्

अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं गतः

कर्मभिस्तु शुभैरिष्टैः क्रतुभिश्चाप्तदक्षिणैः

स्वर्गं दशरथः प्राप्तः पिता नः पृथिवीपतिः

इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान्

उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः

आयुरुत्तममासाद्य भोगानपि राघवः

शोच्यः पिता तातः स्वर्गतः सत्कृतः सताम्

जीर्णं मानुषं देहं परित्यज्य पिता हि नः

दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम्

तं तु नैवंविधः कश्चित् प्राज्ञः शोचितुमर्हति

तद्विधो यद्विधश्चापि श्रुतवान् बुद्धिमत्तरः

एते बहुविधाः शोका विलापरुदिते तथा

वर्जनीया हि धीरेण सर्वावस्थासु धीमता

स्वस्थो भव माशोचीर्यात्वा चावस तां पुरीम्

तथा पित्रा नियुक्तोऽसि वशिना वदतां वर

यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा

तत्रैवाहं करिष्यामि पितुरार्य्यस्य शासनम्

मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम

तत् त्वयापि सदा मान्यं वै बन्धुः नः पिता

तद्वचः पितुरेवाहं सम्मतं धर्मचारिणः

कर्मणा पालयिष्यामि वनवासेन राघव

धीर्मिकेणानृशंसेन नरेण गुरुवर्त्तिना

भवितव्यं नरव्याघ्र परलोकं जिगीषता

आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ

निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य नः

इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेशप्रतिपालनार्थम्

यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम रामः