Kanda 2 AYK-102-Nivapanjanali Daanam

तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम्

राघवो भरतेनोक्तां बभूव गतचेतनः

तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा

वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तपः

प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः

वने परशुना कृत्तस्तथा भुवि पपात

तथा निपतितं रामं जगत्यां जगतीपतिम्

कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम्

भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम्

रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै

तु सञ्ज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन्

उपाक्रामत काकुत्स्थः कृपणं बहु भाषितुम्

रामः स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम्

उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम्

किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते

कस्तां राजवराद्धीनामयोध्यां पालयिष्यति

किं नु तस्य मया कार्य्यं दुर्जातेन महात्मनः

यो मृतो मम शोकेन मया चापि संस्कृतः

अहो भरत सिद्धार्थो येन राजा त्वयाऽनघ

शत्रुघ्नेन सर्वेषु प्रेतकृत्येषु सत्कृतः

निष्प्रधानामनेकाग्रां नरेन्द्रेण विना कृताम्

निवृत्तवनवासोपि नायोध्यां गन्तुमुत्सहे

समाप्तवनवासं मामयोध्यायां परन्तप

को नु शासिष्यति पुनस्ताते लोकान्तरं गते

पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन्

वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्यहम्

एवमुक्त्वा भरतं भार्यामभ्येत्य राघवः

उवाच शोकसन्तप्तः पूर्णचन्द्रनिभाननाम्

सीते मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मण

भरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम्

ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत

तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम्

ततस्ते भ्रातरः सर्वे भृशमाश्वास्य राघवम्

अब्रुवन् जगतीभर्त्तुः क्रियतामुदकं पितुः

सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम्

नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पतिम्

सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम्

उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः

आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम्

जलक्रियार्थं तातस्य गमिष्यामि महात्मनः

सीता पुरस्ताद्व्रजतुत्वमेनामभितो व्रज

अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा

ततो नित्यानुगस्तेषां विदितात्मा महामतिः

मृदुर्दान्तश्च शान्तश्च रामे दृढभक्तिमान्

सुमन्त्रस्तैर्नृपसुतैः सार्द्धमाश्वास्य राघवम्

अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम्

ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः

नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम्

शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्द्दमम्

सिषिचुस्तूदकं राज्ञे तत्रैतत्ते भवत्विति

प्रगृह्य महीपालो जलपूरितमञ्जलिम्

दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत्

एतत्ते राजशार्दूल विमलं तोयमक्षयम्

पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु

ततो मन्दाकिनीतीरात् प्रत्युत्तीर्य्य राघवः

पितुश्चकार तेजस्वी निवापं भ्रातृभिः सह

ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे

न्यस्य रामः सुदुःखार्त्तो रुदन् वचनमब्रवीत्

इदं भुङ्क्ष्व महाराज प्रीतो यदशना वयम्

यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः

ततस्तेनैव मार्गेण प्रत्युत्तीर्य्य नदीतटात्

आरुरोह नरव्याघ्रो रम्यसानुं महीधरम्

ततः पर्णकुटीद्वारमासाद्य जगतीपतिः

परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ

तेषां तु रुदतां शब्दात् प्रतिश्रुत्कोऽभवद्गिरौ

भ्रातॄणां सह वैदेह्याः सिंहानामिव नर्दताम्

महाबलानां रुदतां कुर्वतामुदकं पितुः

विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः

अब्रुवंश्चापि रामेण भरतः सङ्गतो ध्रुवम्

तेषामेव महाञ्छब्दः शोचतां पितरं मृतम्

अथ वासान् परित्यज्य तं सर्वेऽभिमुखाः स्वनम्

अप्येकमनसो जग्मुर्यथास्थानं प्रधाविताः

हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतैः

सुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः

अचिरप्रोषितं रामं चिरविप्रोषितं यथा

द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम्

भ्रातॄणां त्वरितास्तत्र द्रष्टुकामाः समागमम्

ययुर्बहुविधैर्यानैः खुरनेमिस्वनाकुलैः

सा भूमिर्बहुभिर्यानैः खुरनेमिसमाहता

मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे

तेन वित्रासिता नागाः करेणुपरिवारिताः

आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः

वराहवृकसङ्घाश्च महिषाः सर्प्पवानराः

व्याघ्रगोकर्णगवयाः वित्रेसुः पृषतैः सह

रथाङ्गसाह्वा नत्यूहाः हंसाः कारण्डवाः प्लवाः

तथा पुंस्कोकिलाः क्रौञ्चा विसञ्ज्ञा भेजिरे दिशः

तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम्

मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा

ततस्तं पुरुषव्याघ्रं यशस्विनमरिन्दमम्

आसीनं स्थण्डिले रामं ददर्श सहसा जनः

विगर्हमाणः कैकेयीं सहितो मन्थरामपि

अभिगम्य जनो रामं बाष्पपूर्णमुखोऽभवत्

तान्नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदुःखितान्

पर्य्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः

तत्र काञ्च्चित् परिषस्वजे नरान्नराश्च केचित्तु तमभ्यवादयन्

चकार सर्वान् सवयस्य बान्धवान् यथार्हमासाद्य तदा नृपात्मजः

तत्र तेषां रुदतां महात्मनां भुवं खं चानुनिनादयन् स्वनः

गुहा गिरीणां दिशश्च सन्ततं मृदङ्गघोषप्रतिमः प्रशुश्रुवे