रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह
किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति
शाश्वतोऽयं सदा धर्म्मः स्थितोऽस्मासु नरर्षभ
ज्येष्ठपुत्रे स्थिते राजन्न कनीयान् नृपो भवेत्
स समृद्धां मया सार्द्धमयोध्यां गच्छ राघव
अभिषेचय चात्मानं कुलस्यास्य भवाय नः
राजानं मानुषं प्राहुर्देवत्वे स मतो मम
यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम्
केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते
दिवमार्यो गतो राजा यायजूकः सतां मतः
निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे
दुःखशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात्
उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः
अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ
प्रियेण खलु दत्तं हि पितृलोकेषु राघव
अक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः
त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम्
त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मरन्नस्तमितः पिता ते