Kanda 2 AYK-101-Dasharatha Niryana Kathanam

रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच

किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति

शाश्वतोऽयं सदा धर्म्मः स्थितोऽस्मासु नरर्षभ

ज्येष्ठपुत्रे स्थिते राजन्न कनीयान् नृपो भवेत्

समृद्धां मया सार्द्धमयोध्यां गच्छ राघव

अभिषेचय चात्मानं कुलस्यास्य भवाय नः

राजानं मानुषं प्राहुर्देवत्वे मतो मम

यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम्

केकयस्थे मयि तु त्वयि चारण्यमाश्रिते

दिवमार्यो गतो राजा यायजूकः सतां मतः

निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे

दुःखशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात्

उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः

अहं चायं शत्रुघ्नः पूर्वमेव कृतोदकौ

प्रियेण खलु दत्तं हि पितृलोकेषु राघव

अक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः

त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम्

त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मरन्नस्तमितः पिता ते