Kanda 2 AYK-100-Ramasya Kushala Prashnaha

जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि

ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा

कथञ्चिदभिविज्ञाय विवर्णवदनं कृशम्

भ्रातरं भरतं रामः परिजग्राह बाहुना

आघ्राय रामस्तं मूर्ध्नि परिष्वज्य राघवः

अङ्के भरतमारोप्य पर्यपृच्छत् समाहितः

क्व नु तेऽभूत् पिता तात यदरण्यं त्वमागतः

हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि

चिरस्य बत पश्यामि दूराद्भरतमागतम्

दुष्प्रतीकमरण्येऽस्मिन् किं तात वनमागतः

कच्चिद्धारयते तात राजा यत्त्वमिहागतः

कच्चिन्न दीनः सहसा राजा लोकान्तरं गतः

कच्चित् सौम्य ते राज्यं भ्रष्टं बालस्य शाश्वतम्

कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम्

कच्चिद्दशरथो राजा कुशली सत्यसङ्गरः

राजसूयाश्वमेधानामाहर्त्ता धर्मनिश्चयः

कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः

इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते

सा तात कच्चित्कौसल्या सुमित्रा प्रजावती

सुखिनी कच्चिदार्य्या देवी नन्दति कैकयी

कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः

अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः

कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः

हुतं होष्यमाणं काले वेदयते सदा

कच्चिद्देवान् पितॄन् मातॄर्गुरून् पितृसमानपि

वृद्धांश्च तत वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे

इष्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम्

सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे

कच्चिदात्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः

कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः

मन्त्रो विजयमूलं हि राज्ञां भवति राघव

सुसंवृतो मन्त्रधरैरमात्यैः शास्त्रकोविदैः

कच्चिन्निद्रावशं नैषीः कच्चित्काले प्रबुध्यसे

कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम्

कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह

कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं परिधावति

कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम्

क्षिप्रमारभसे कर्त्तुं दीर्घयसि राघव

कच्चित्ते सुकृतान्येव कृतरूपाणि वा पुनः

विदुस्ते सर्वकार्याणि कर्त्तव्यानि पार्थिवाः

कच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिताः

त्वया वा वाऽमात्यैर्बुध्यते तात मन्त्रितम्

कच्चित् सहस्रान् मूर्खाणामेकमिच्छसि पण्डितम्

पण्डितो ह्यर्थकृच्छ्रेषु कुर्य्यान्निःश्रेयसं महत्

सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः

अथवाप्ययुतान्येव नास्ति तेषु सहायता

एकोप्यमात्यो मेधावी शूरो दक्षो विचक्षणः

राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम्

कच्चिन्मुख्या महत्स्वेव मध्यमेषु मध्यमाः

जघन्यास्तु जघन्येषु भृत्याः कर्मसु योजिताः

अमात्यानुपधातीतान् पितृपैतामहाञ्छुचीन्

श्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु

कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम्

राष्ट्रं तवानुजानन्ति मन्त्रिणः कैकयीसुत

कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा

उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः

उपायकुशलं वैद्यं भृत्यसन्दूषणे रतम्

शूरमैश्वर्यकामं यो हन्ति वध्यते

कच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमाञ्छुचिः

कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः

बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः

दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः

कच्चिद्बलस्य भक्तं वेतनं यथोचितम्

सम्प्राप्तकालं दातव्यं ददासि विलम्बसे

कालातिक्रमणाच्चैव भक्तवेतनयोर्भृताः

भर्त्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थः सुमहान् स्मृतः

कच्चित् सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः

कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति समाहिताः

कच्चिज्जानपदो विद्वान् दक्षिणः प्रतिभानवान्

यथोक्तवादी दूतस्ते कृतो भरत पण्डितः

कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च

त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः

कच्चिद्व्यपास्तानहितान् प्रतियातांश्च सर्वदा

दुर्बलाननवज्ञाय वर्त्तसे रिपुसूदन

कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे

अनर्थकुशला ह्येते बालाः पण्डितमानिनः

धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः

बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते

वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकैः

सत्यनामां दृढद्वारां हस्त्यश्वरथसङ्कुलाम्

ब्राह्मणैः क्षत्त्रियैर्वैश्यैः स्वकर्मनिरतैः सदा

जितेन्द्रियैर्महोत्साहैर्वृतामार्यैः सहस्रशः

प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम्

कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि

कच्चिच्चित्यशतैर्जुष्टः सुनिविष्टजनाकुलः

देवस्थानैः प्रपाभिश्च तटाकैश्चोपशोभितः

प्रहृष्टनरनारीकः समाजोत्सवशोभितः

सुकृष्टसीमा पशुमान् हिंसाभिः परिवर्जितः

अदेवमातृको रम्यः श्वापदैः परिवर्जितः

परित्यक्तो भयैः सर्वैः खनिभिश्चोपशोभितः

विवर्जितो नरैः पापैर्मम पूर्वैः सुरक्षितः

कच्चिज्जनपदः स्फीतः सुखं वसति राघव

कच्चित्ते दयिताः सर्वे कृषिगोरक्षजीविनः

वार्त्तायां संश्रितस्तात लोको हि सुखमेधते

तेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम्

रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः

कच्चित् स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः

कच्चिन्न श्रद्दधास्यासां कच्चिद् गुह्यं भाषसे

कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुकाः

कच्चिन्न गणिकाश्वानां कुञ्जराणां तृप्यसि

कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम्

उत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे

कच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्तेऽविशङ्कया

सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम्

कच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकैः

यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्द्धरै

आयस्ते विपुलः कच्चित् कच्चिदल्पतरो व्ययः

अपात्रेषु ते कच्चित्कोशो गच्छति राघव

देवतार्थे पित्रर्थे ब्राह्मणाभ्यागतेषु

योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः

कच्चिदार्य्यो विशुद्धात्माऽऽक्षारितश्चोरकर्मणा

अपृष्टः शास्त्रकुशलैर्न लोभाद्वध्यते शुचिः

गृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः

कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ

व्यसने कच्चिदाढ्यस्य दुर्गतस्य राघव

अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः

यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव

तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमनुशासतः

कच्चिद् वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव

दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे

कच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन्

चैत्यांश्च सर्वान् सिद्धार्थान् ब्राह्मणांश्च नमस्यसि

कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुनः

उभौ वा प्रीतिलोभेन कामेन बाधसे

कच्चिदर्थं धर्मं कामं जयतां वर

विभज्य काले कालज्ञ सर्वान् वरद सेवसे

कच्चित्ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदाः

आशंसन्ते महाप्राज्ञ पौरजानपदैः सह

नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम्

अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम्

एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम्

निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम्

मङ्गलस्याप्रयोगं प्रत्युत्थानं सर्वतः

कच्चित्त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश

दश पञ्च चतुर्वर्गान् सप्तवर्गं तत्त्वतः

अष्टवर्गं त्रिवर्गं विद्यास्तिस्रश्च राघव

इन्द्रियाणां जयं बुद्ध्वा षाङ्गुण्यं दैवमानुषम्

कृत्यं विंशतिवर्गञ्च तथा प्रकृतिमण्डलम्

यात्रादण्डविधानञ्च द्वियोनी सन्धिविग्रहौ

कच्चिदेतान् महाप्राज्ञ यथावदनुमन्यसे

मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा

कच्चित् समस्तैर्व्यस्तैश्च मन्त्र मन्त्रयसे मिथः

कच्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः

कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम्

कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव

आयुष्या यशस्या धर्मकामार्थसंहिता

यां वृत्तिं वर्त्तते तातो यां नः प्रपितामहाः

तां वृत्तिं वर्त्तसे कच्चिद्या सत्पथगा शुभा

कच्चित् स्वादु कृतं भोज्यमेको नाश्नासि राघव

कच्चिदाशंसमानेभ्यो मित्रेभ्यः सम्प्रयच्छसि

राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधरः प्रजानाम्

अवाप्य कृत्स्नां वसुधां यथावदितश्च्युतः स्वर्गमुपैति विद्वान्