Kanda 2 AYK-098-Rama Shrama Gamanam

निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः

अभिगन्तुं काकुत्स्थमियेष गुरुवर्त्तकम्

निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत्

भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत्

क्षिप्रं वनमिदं सौम्य नरसङ्घैः समन्ततः

लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि

गुहो ज्ञातिसहस्रेण शरचापासिधारिणा

समन्वेषतु काकुत्स्थावस्मिन् परिवृतः स्वयम्

अमात्यैः सह पौरैश्च गुरुभिश्च द्विजातिभिः

वनं सर्वं चरिष्यामि पद्भ्यां परिवृतः स्वयम्

यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम्

वैदेहीं वा महाभागां मे शान्तिर्भविष्यति

यावन्न चन्द्रसङ्काशं द्रक्ष्यामि शुभमाननम्

भ्रातुः पद्मपलाशाक्षं मे शान्तिर्भविष्यति

यावन्न चरणौ भ्रातुः पार्थिवव्यञ्जनान्वितौ

शिरसा धारयिष्यामि मे शान्तिर्भविष्यति

यावन्न राज्ये राज्यार्हः पितृपैतामहे स्थितः

अभिषेकजलक्लिन्नो मे शान्तिर्भविष्यति

सिद्धार्थः खलु सौमित्रिर्यश्चन्द्रविमलोपमम्

मुखं पश्यति रामस्य राजीवाक्षं महाद्युति

कृतकत्या महाभागा वैदेही जनकात्मजा

भर्तारं सागरान्तायाः पृथिव्या याऽनुगच्छति

सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः

यस्मिन् वसति काकुत्स्थः कुबेर इव नन्दने

कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम्

यदध्यास्ते महातेजा रामः शस्त्रभृतां वरः

एवमुक्त्वा महातेजा भरतः पुरुषर्षभः

पद्भ्यामेव महाबाहुः प्रविवेश महद्वनम्

तानि द्रुमजालानि जातानि गिरिसानुषु

पुष्पिताग्राणि मध्येन जगाम वदतां वरः

रामाश्रमगतस्याग्नेर्ददर्श ध्वजमुच्छ्रितम्\*

समीपत्वात्तन्मूलदर्शनमिति पुनरुक्तिः

तं दृष्ट्वा भरतः श्रीमान् मुमोह सहबान्धवः

अत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः

चित्रकूटे तु गिरौ निशम्य रामाश्रमं पुण्यजनोपपन्नम्

गुहेन सार्द्धं त्वरितो जगाम पुनर्निवेश्यैव चमूं महात्मा