Kanda 2 AYK-097-Lakshmana Pari Santvanam

सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्च्छितम्

रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत्

किमत्र धनुषा कार्यमसिना वा सचर्मणा

महेष्वासे महाप्राज्ञे भरते स्वयमागते

पितुः सत्यं प्रतिश्रुत्य हत्वा भरतमागतम्

किं करिष्यामि राज्येन सापवादेन लक्ष्मण

यद्द्रव्यं बान्धवानां वा मित्राणां वा क्षये भवेत्

नाहं तत् प्रतिगृह्णीयां भक्षान् विषकृतानिव

धर्ममर्थं कामं पृथिवीं चापि लक्ष्मण

इच्छामि भवतामर्थे एतत् प्रतिश्रृणोमि ते

भ्रातॄणां सङ्ग्रहार्थं सुखार्थं चापि लक्ष्मण

राज्यमप्यहमिच्छामि सत्येनायुधमालभे

नेयं मम मही सौम्य दुर्ल्लभा सागराम्बरा

नहीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मण

यद्विना भरतं त्वां शत्रुघ्नं चापि मानद

भवेन्मम सुखं किञ्चिद्भस्म तत् कुरुतां शिखी

मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सलः

मम प्राणात् प्रियतरः कुलधर्ममनुस्मरन्

श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम्

जानक्या सहितं वीर त्वया पुरुषर्षभ

स्नेहेनाक्रान्तहृदयः शोकेनाकुलितेन्द्रियः

द्रष्टुमभ्यागतो ह्येष भरतो नान्यथा गतः

अम्बां कैकयीं रुष्य परुषं चाप्रियं वदन्

प्रसाद्य पितरं श्रीमान् राज्यं मे दातुमागतः

प्राप्तकालं यदेषोऽस्मान् भरतो द्रष्टुमिच्छति

अस्मासु मनसाप्येष नाप्रियं किञ्चिदाचरेत्

विप्रियं कृतपूर्वं ते भरतेन कदा नु किम्

ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे

नहि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः

अहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कृते

कथं नु पुत्राः पितरं हन्युः कस्याञ्चिदापदि

भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणमात्मनः

यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे

वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम्

उच्यमानोऽपि भरतो मया लक्ष्मण तत्त्वतः

राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति

तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः

लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया

तद्वाक्यं लक्ष्मणः श्रुत्वा व्रीडितः प्रत्युवाच

त्वां मन्ये द्रष्टुमायातः पिता दशरथः स्वयम्

व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच

एष मन्ये महाबाहुरिहास्मान् द्रष्टुमागतः

अथवा नौ ध्रुवं मन्ये मन्यमानः सुखोचितौ

वनवासमनुध्याय गृहाय प्रतिनेष्यति

इमां वाप्येष वैदेहीमत्यन्तसुखसेविनीम्

पिता मे राघवः श्रीमान् वनादादाय यास्यति

एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ

वायुवेगसमौ वीर जवनौ तुरगोत्तमौ

एष सुमहाकायः कम्पते वाहिनीमुखे

नागः शत्रुञ्जयो नाम वृद्धस्तातस्य धीमतः

तु पश्यामि तच्छत्त्रं पाण्डरं लोकसत्कृतम्

पितुर्दिव्यं महाबाहो संशयो भवतीह मे

इतीव रामो धर्मात्मा सौमित्रिं तुमवाच ह\*

प्रथममर्धमुत्तरार्धेन योजनीयम्

अवतीर्य्य तु सालाग्रात्तस्मात्स समितिञ्जयः

लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः

भरतेनापि सन्दिष्टा सम्मर्दो भवेदिति

समन्तात्तस्य शैलस्य सेना वासमकल्पयत्

अध्यर्द्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा

पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला

सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्प्पम्

प्रसादनार्थं रघुनन्दनस्य विराजते नीतिमता प्रणीता