Kanda 2 AYK-095-Mandakini Soundaryam Adhika Pataha

अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वरः

अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम्

अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम्

विदेहराजस्य सुतां रामो राजीवलोचनः

विचित्रपुलिनां रम्यां हंससारससेविताम्

कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम्

नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमैः

राजन्तीं राजराजस्य नलिनीमिव सर्वतः

मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम्

तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे

जटाजिनधराः काले वल्कलोत्तरवाससः

ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये

आदित्यमुपतिष्ठन्ते नियमादूर्द्ध्वबाहवः

एते परे विशालाक्षि मुनयः संशितव्रताः

मारुतोद्धूतशिखरैः प्रनृत्त इव पर्वतः

पादपैः पत्त्रपुष्पाणि सृजद्भिरभितो नदीम्

क्वचिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम्

क्वचित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम्

निर्द्धूतान् वायुना पश्य विततान् पुष्पसञ्चयान्

पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान्

तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजाः

अधिरोहन्ति कल्याणि विकूजन्तः शुभा गिरः

दर्शनं चित्र कूटस्य मन्दाकिन्याश्च शोभने

अधिकं पुरवासाच्च मन्ये तव दर्शनात्

विधूतकलुषैः सिद्धैस्तपोदमशमान्वितैः

नित्यविक्षोभितजलां विगाहस्व मया सह

सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम्

कमलान्यवमज्जन्ती पुष्कराणि भामिनि

त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम्

मन्यस्व वनिते नित्यं सरयूवदिमां नदीम्

लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थितः

त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम

उपस्पृशंस्त्रिषवणं मधुमूलफलाशनः

नायोध्यायै राज्याय स्पृहयेऽद्य त्वया सह

इमां हि रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरैः

सुपुष्पितैः पुष्पधरैरलङ्कृतां सोऽस्ति यः स्यादगतक्लमः सुखी

इतीव रामो बहुसङ्गतं वचः प्रियासहायः सरितं प्रति ब्रुवन्

चचार रम्यं नयनाञ्जनप्रभं चित्रकूटं रघुवंशवर्द्धनः