Kanda 2 AYK-094-Chitra Kute Rama Sita Samvadaha

दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रियः

वैदेह्याः प्रियमाकाङ्क्षन् स्वं चित्तं विलोभयन्

अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत्

भार्य्याममरसङ्काशः शचीमिव पुरन्दरः

राज्याद्भ्रंशनं भद्रे सुहृद्भिर्विनाभवः

मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम्

पश्येममचलं भद्रे नानाद्विजगणायुतम्

शिखरैः खमिवोद्विद्धैर्द्धातुमद्भिर्विभूषितम्

केचिद्रजतसङ्काशाः केचित् क्षतजसन्निभाः

पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभाः

पुष्पार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभाः

विराजन्तेऽचलेन्द्रस्य देशा धातुविभूषिताः

नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृतः

अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुतः

आम्रजम्ब्वसनैर्लोध्रैः प्रियालैः पनसैर्धवैः

अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभिः

काश्मर्यरिष्टवरुणैर्मधूकैस्तिलकैस्तथा

बदर्य्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः

पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः

एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः

शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान्

किन्नरान् द्वन्द्वशो भद्रे रममाणान् मनस्विनः

शाखावसक्तान् खङ्गांश्च प्रवराण्यम्बराणि

पश्च विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान्

जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित् क्वचित्

स्रवद्भिर्भात्ययं शैलः स्रवन्मद इव द्विपः

गुहासमीरणो गन्धान् नानापुष्पभवान् वहन्

घ्राणतर्प्पणमभ्येत्य कं नरं प्रहर्षयेत्

यदीह शरदोऽनेकास्त्वया सार्द्धमनिन्दिते

लक्ष्मणेन वत्स्यामि मां शोकः प्रधक्ष्यति

बहुपुष्पफले रम्ये नानाद्विजगणायुते

विचित्रशिखरे ह्यस्मिन् रतवानस्मि भामिनि

अनेन वनवासेन मया प्राप्तं फलद्वयम्

पितुश्चानृणता धर्मे भरतस्य प्रियं तथा

वैदेहि रमसे कच्चिच्चित्रकूटे मया सह

पश्यन्ती विविधान् भावान् मनोवाक्कायसंयतान्

इदमेवामृतं प्राहू राज्ञि राजर्षयः परे

वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः

शिलाः शैलस्य शोभन्ते विशालाः शतशोऽभितः

बहुला बहुलैर्वर्णैर्नीलपीतसितारुणैः

निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव

ओषध्यः स्वप्रभालक्ष्या भ्राजमानाः सहस्रशः

केचित् क्षयनिभा देशाः केचिदुद्यानसन्निभाः

केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि

भित्त्वेव वसुधां भाति चित्रकूटः समुत्थितः

चित्रकूटस्य कूटोऽसौ दृश्यते सर्वतः शुभः

कुष्ठपुन्नागस्थगरभूर्जपत्रोत्तरच्छदान्

कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान्

मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः

कामिभिर्वनिते पश्य फलानि विविधानि

वस्वौकसारां नलिनीमत्येतीवोत्तरान् कुरून्

पर्वतश्चित्रकूटोऽसौ बहुमूलफलोदकः

इमं तु कालं वनिते विजह्रिवांस्त्वया सीते सह लक्ष्मणेन

रतिं प्रपत्स्ये कुलधर्मवर्द्धनीं सतां पथि स्वैर्नियमैः परैः स्थितः