Kanda 2 AYK-093-Rama Shrama Darshanam

तया महत्या यायिन्या ध्वजिन्या वनवासिनः

अर्द्दिता यूथपा मत्ताः सयूथाः सम्प्रदुद्रुवुः

ऋक्षाः पृषतसङ्घाश्च रुरवश्च समतन्तः

दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु

सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः

वृतो महत्या नादिन्या सेनया चतुरङ्गया

सागरौघनिभा सेना भरतस्य महात्मनः

महीं सञ्छादयामास प्रावृषि द्यामिवाम्बुदः

अनालक्ष्याचिरं कालं तस्मिन् काले बभूव भूः\*

चिरकालमित्यनेन कदाचिल्लक्ष्यत इति गम्यते

यात्वा दूरमध्वानं सुपरिश्रान्तवाहनः

उवाच भरतः श्रीमान् वसिष्ठं मन्त्रिणां वरम्

यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया

व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत्

अयं गिरिश्चित्रकूट इयं मन्दाकिनी नदी

एतत् प्रकाशते दूरान्नीलमेघनिभं वनम्

गिरेः सानूनि रम्याणि चित्रकूटस्य सम्प्रति

वारणैरवमृद्यन्ते मामकैः पर्वतोपमैः

मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु

नीला इवातपापाये तोयं तोयधरा घनाः

किन्नराचरितं देशं पश्य शत्रुघ्न पर्वतम्

मृगैः समन्तादाकीर्णं मकरैरिव सागरम्

एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः

वायुप्रविद्धा शरदि मेघराजिरिवाम्बरे

कुर्वन्ति कुसुमापीडान् शिरस्सु सुरभीनमी

मेघप्रकाशैः फलकैर्दाक्षिणात्या यथा नराः

निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम्

अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा

खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति

तं वहत्यनिलः शीघ्रं कुर्वन्निव मम प्रियम्

स्यन्दनांस्तुरगोपेतान् सूतमुख्यैरधिष्ठितान्

एतान् सम्पततः शीघ्रं पश्य शत्रुघ्न कानने

एतान् वित्रासितान् पश्य बर्हिणः प्रियदर्शनान्

एतमाविशतः शीघ्रमधिवासं पतत्त्रिणः

अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मा

तापसानां निवासोऽयं व्यक्तं स्वर्गपथो यथा

मृगा मृगीभिः सहिता बहवः पृषता वने

मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिताः

साधुसैन्याः प्रतिष्ठन्तां विचिन्वन्तु कानने

यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ

भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः

विविशुस्तद्वनं शूरा धूमं ददृशुस्ततः

ते समालोक्य धूमाग्रमूचुर्भरतमागताः

नामनुष्ये भवत्याग्निर्व्यक्तमत्रैव राघवौ

अथ नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ

मन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः

तच्छ्रुत्वा भरतस्तेषां वचनं साधुसम्मतम्

सैन्यानुवाच सर्वांस्तानमित्रबलमर्दनः

यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रतः

अहमेव गमिष्यामि सुमन्त्रो गुरुरेव

एवमुक्तास्ततः सर्वे तत्र तस्थुः समन्ततः

भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात्

व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि धूममग्रतः

बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमं तदा