Kanda 2 AYK-088-Bharatha Prathignaa

तच्छ्रुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिः

इङ्गुदीमूलमागम्य रामशय्यामवेक्ष्य ताम्

अब्रवीज्जननीः सर्वा इह तेन महात्मना

शर्वरी शयिता भूमाविदमस्य विमर्दितम्

महाभागकुलीनेन महाभागेन धीमता

जातो दशरथे नोर्व्यां रामः स्वप्तुमर्हति

अजिनोत्तरसंस्तीर्णे वरास्तरणसञ्चये

शयित्वा पुरुषव्याघ्रः कथं शेते महीतले

प्रासादाग्रविमानेषु वलभीषु सर्वदा

हैमराजतभौमेषु वरास्तरणशालिषु

पुष्पसञ्चयचित्रेषु चन्दनागरुगन्धिषु

पाण्डराभ्रप्रकाशेषु शुकसङ्घरुतेषु

प्रासादवरवर्य्येषु शीतवत्सु सुगन्धिषु

उषित्वा मेरुकल्पेषु कृतकाञ्चनभित्तिषु

गीतवादित्रनिर्घोषैर्वराभरणनिस्वनैः

मृदङ्गवरशब्दैश्च सततं प्रतिबोधितः

वन्दिभिर्वन्दितः काले बहुभिः सूतमागधैः

गाथाभिरनुरूपाभिस्तुतिभिश्च परन्तपः

अश्रद्धेयमिदं लोके सत्यं प्रतिभाति मा

मुह्यते खलु मे भावः स्वप्नोऽयमिति मे मतिः

नूनं दैवतं किञ्चित् कालेन बलवत्तरम्

यत्र दाशरथी रामो भूमावेव शयीत सः

विदेहराजस्य सुता सीता प्रियदर्शना

दयिता शयिता भूमौ स्नुषा दशरथस्य

इयं शय्या मम भ्रातुरिदं हि परिवर्त्तितम्

स्थण्डिले कठिने सर्वं गात्रैर्विमृदितं तृणम्

मन्ये साभरणा सुप्ता सीतास्मिन् शयनोत्तमे

तत्रतत्र हि दृश्यन्ते सक्ताः कनकबिन्दवः

उत्तरीयमिहासक्तं सुव्यक्तं सीतया तदा

तथा ह्येते प्रकाशन्ते सक्ताः कौशेयतन्तवः

मन्ये भर्त्तुः सुखा शय्या येन बाला तपस्विनी

सुकुमारी सती दुःखं विजानाति मैथिली

हा हन्तास्मि नृशंसोऽहं यत् सभार्यः कृते मम

ईदृशीं राघवः शय्यामधिशेते ह्यनाथवत्

सार्वभौमकुले जातः सर्वलोकस्य सम्मतः

सर्वलोकप्रियस्त्यक्त्वा राज्यं सुखमनुत्तमम्

कथमिन्दीवरश्यामो रक्ताक्षः प्रियदर्शनः

सुखभागी दुःखार्हः शयितो भुवि राघवः

धन्यः खलु महाभागो लक्ष्मणः शुभलक्षणः

भ्रातरं विषमे काले यो राममनुवर्त्तते

सिद्धार्था खलु वैदेही पतिं यानुगता वनम्

वयं संशयिताः सर्वे हीनास्तेन महात्मना

अकर्णधारा पृथिवी शून्येव प्रतिभाति मा

गते दशरथे स्वर्गं रामे चारण्यमाश्रिते

प्रार्थयते कश्चिन्मनसापि वसुन्धराम्

वनेऽपि वसतस्तस्य बाहुवीर्याभिरक्षिताम्

शून्यसंवरणारक्षामयन्त्रितहयद्विपाम्

अपावृतपुरद्वारां राजधानीमरक्षिताम्

अप्रहृष्टबलां न्यूनां विषमस्थामनावृताम्

शत्रवो नाभिमन्यन्ते भक्षान् विषकृतानिव

अद्यप्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा

फलमूलाशनो नित्यं जटाचीराणि धारयन्

तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं वने

तं प्रतिश्रवमामुच्य नास्य मिथ्या भविष्यति

वसन्तं भ्रातुरर्थाय शत्रुध्नो माऽनुवत्स्यति

लक्ष्मणेन सह त्वार्यो ह्ययोध्यां पालयिष्यति

अभिषेक्ष्यन्ति काकुत्स्थमयोध्यायां द्विजातयः

अपि मे देवताः कुर्युरिमं सत्यं मनोरथम्

प्रसाद्यमानः शिरसा मया स्वयं बहुप्रकारं यदि नाभिपत्स्यते

ततोऽनुवत्स्यामि चिराय राघवं वने वसन्नार्हति मामुपेक्षितुम्