Kanda 2 AYK-087-Rama Charitha Prasthavaha

गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम्

ध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम्

सुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः

पुण्डरीकविशालाक्षस्तरुणः प्रियदर्शनः

प्रत्याश्वस्य मुहूर्त्तं तु कालं परमदुर्मनाः

पपात सहसा तोत्रैर्ह्यतिविद्ध इव द्विपः

तदवस्थं तु भरतं शत्रुघ्नोऽनन्तरस्थितः

परिष्वज्य रुरोदोच्चैर्विसञ्ज्ञः शोककर्शितः

ततः सर्वाः समापेतुर्मातरो भरतस्य ताः

उपवासकृशा दीना भर्त्तुर्व्यसनकर्शिताः

ताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन्

कौसल्या त्वनुसूत्यैनं दुर्मनाः परिषस्वजे

वत्सला स्वं यथा वत्समुपगूह्य तपस्विनी

परिपप्रच्छ भरतं रुदन्ती शोकलालसा

पुत्र व्याधिर्न ते कच्चिच्छरीरं परिबाधते

अद्य राजकुलस्यास्य त्वदधीनं जीवितम्

त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते

वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः

कच्चिन्नु लक्ष्मणे पुत्र श्रुतं ते किञ्चिदप्रियम्

पुत्रे वा ह्येकपुत्रायाः सहभार्ये वनं गते

मुहूर्त्तं समाश्वस्य रुदन्नेव महायशाः

कौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत्

भ्राता मे क्वावसद्रात्रौ क्व सीता क्व लक्ष्मणः

अस्वपच्छयने कस्मिन् किं भुक्त्वा गुह शंस मे

सोऽब्रवीद्भरतं हृष्टो निषादाधिपतिर्गुहः

यद्विधं प्रतिपेदे रामे प्रियहितेऽतिथौ

अन्नमुच्चावचं भक्षाः फलानि विविधानि

रामा याम्यवहारार्थं बहु चोपहृतं मया

तत्सर्वं प्रत्यनुज्ञासीद्रामः सत्यपराक्रमः

तु तत्प्रत्यगृह्णात् क्षत्रधर्ममनुस्मरन्

ह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा

इति तेन वयं राजन्ननुनीता महात्मना

लक्ष्मणेन समानीतं पीत्वा वारि महायशाः

औपवास्यं तदाऽकार्षीद्राघवः सह सीतया

ततस्तु जलशेषेण लक्ष्मणोप्यकरोत्तदा

वाग्यतास्ते त्रयः सन्ध्यां समुपासत संहिताः

सौमित्रिस्तु ततः पश्चादकरोत् स्वास्तरं शुभम्

स्वयमानीय बर्हीषि क्षिप्रं राघवकारणात्

तस्मिन् समाविशद्रामः स्वास्तरे सह सीतया

प्रक्षाल्य तयोः पादावपचक्राम लक्ष्मणः

एतत्तदिङ्गुदीमूलमिदमेव तत्तृणम्

यस्मिन् रामश्च सीता रात्रिं तां शयितावुभौ

नियम्य पृष्ठे तु तलाङ्गुलित्रवान् शरैः सुपूर्णाविषुधी परन्तपः

महद्धनुः सज्यमुपोह्य लक्ष्मणो निशामतिष्ठत् परितोऽस्य केवलम्

ततस्त्वहं चोत्तमबाणचापधृत् स्थितोऽभवं तत्र यत्र लक्ष्मणः

अतन्द्रिभिर्ज्ञातिभिरात्तकार्मुकैर्महेन्द्रकल्पं परिपालयंस्तदा