Kanda 2 AYK-086-Guhena Rama Vruththantha Kathanam

आचचक्षेऽथ सद्भावं लक्ष्मणस्य महात्मनः

भरतायाप्रमेयाय गुहो गहनगोचरः

तं जाग्रतं गुणैर्युक्तं शरचापासिधारिणम्

भ्रातृगुप्त्यर्थमत्यन्तमहं लक्ष्मणमब्रुवम्

इयं तात सुखा शय्यात्वदर्थमुपकल्पिता

प्रत्याश्वसि हि शेष्वास्यां सुखं राघवनन्दन

उचितोऽयं जनः सर्वो दुःखानां त्वं सुखोचितः

धर्मात्मंस्तस्य गुप्त्यर्थं जागरिष्यामहे वयम्

नहि रामात् प्रियतरो ममास्ति भुवि कश्चन

मोत्सुकोभूर्ब्रवीम्येतदप्यसत्यं तवाग्रतः

अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमहद्यशः

धर्मावाप्तिं विपुलामर्थावाप्तिं केवलाम्

सोऽहं प्रियसखं रामं शयानं सह सीतया

रक्षिष्यामि धनुष्पाणिः सर्वैः स्वैर्ज्ञातिभिः सह

नहि मेऽविदितं किञ्चिद्वनेऽस्मिंश्चरतः सदा

चतुरङ्गं ह्यपि बलं प्रसहेम वयं युधि

एवमस्माभिरुक्तेन लक्ष्मणेन महात्मना

अनुनीता वयं सर्वे धर्ममेवानुपश्यता

कथं दाशरथौ भूमौ शयाने सह सीतया

शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा

यो देवासूरैः सर्वैः शक्यः प्रसहितुं युधि

तं पश्य गुह संविष्टं तृणेषु सह सीतया

महता तपसा लब्धो विविधैश्च परिश्रमैः

एको दशरथस्यैष पुत्रः सदृशलक्षणः

अस्मिन् प्रव्राजिते राजा चिरं वर्त्तयिष्यति

विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति

विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः

निर्घोषोपरतं नूनमद्य राजनिवेशनम्

कौसल्या चैव राजा तथैव जननी मम

नाशंसे यदि जीवेयुः सर्वे ते शर्वरीमिमाम्

जीवेदपि मे माता शत्रुघ्नस्यान्ववेक्षया

दुःखिता या तु कौसल्या वीरसूर्विनशिष्यति

अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम्

राज्ये राममनिक्षिप्य पिता मे विनशिष्यति

सिद्धार्थाः पितरं वृत्तं तस्मिन् काले ह्युपस्थिते

प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम्

रम्यचत्वरसंस्थानां सुविभक्तमहापथाम्

हर्म्यप्रासादसम्पन्नां सर्वरत्नविभूषिताम्

गजाश्वरथसम्बाधां तूर्यनादविनादिताम्

सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाकुलाम्

आरामोद्यानसम्पूर्णां समाजोत्सवशालिनीम्

सुखिता विचरिष्यन्ति राजधानीं पितुर्मम

अपि सत्यप्रतिज्ञेन सार्द्धं कुशलिना वयम्

निवृत्ते समये ह्यस्मिन् सुखिताः प्रविशेमहि

परिदेवयमानस्य तस्यैवं सुमहात्मनः

तिष्ठतो राजपुत्रस्य शर्वरी साऽत्यवर्त्तत

प्रभाते विमले सूर्ये कारयित्वा जटावुभौ

अस्मिन् भागीरथीतीरे सुखं सन्तारितौ मया

जटाधरौ तौ द्रुमचीरवाससौ महाबलौ कुञ्जरयूथपोपमौ

वरेषुचापासिधरौ परन्तपौ व्यवेक्षमाणौ सह सीतया गतौ