Kanda 2 AYK-085-Guha Krutham Marga Darshanam

एवमुक्तस्तु भरतो निषादाधिपतिं गुहम्

प्रत्युवाच महाप्राज्ञो वाक्यं हेत्यर्थसंहितम्

ऊर्जितः खलु ते कामः कृतो मम गुरोः सखे

यो मे त्वमीदृशीं सेनामेकोभ्यर्चितुमिच्छसि

इत्युक्त्वा तु महातेजा गुहं वचनमुत्तमम्

अब्रवीद्भरतः श्रीमान् निषादाधिपतिं पुनः

कतरेण गमिष्यामि भरद्वाजाश्रमं गुह

गहनोऽयं भृशं देशो गङ्गानूपो दुरत्ययः

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः

अब्रवीत् प्राञ्जलिर्वाक्यं गुहो गहनगोचरः

दाशास्त्वाऽनुगमिष्यन्ति धन्विनः सुसमाहिताः

अहं त्वाऽनुगमिष्यामि राजपुत्र महायशः

कच्चिन्न दुष्टो व्रजसि रामस्याक्लिष्टकर्मणः

इयं ते महती सेना शङ्कां जनयतीव मे

तमेवमभिभाषन्तमाकाश इव निर्मलः

भरतः श्लक्ष्णया वाचा गुहं वचनमब्रवीत्

माभूत्स कालो यत्कष्टं मां शङ्कितुमर्हसि

राघवः हि मे भ्राता ज्येष्ठः पितृसमो मतः

तं निवर्त्तयितुं यामि काकुत्स्थं वनवासिनम्

बुद्धिरन्या ते कार्या गुह सत्यं ब्रवीमि ते

तु संहृष्टवदनः श्रुत्वा भरतभाषितम्

पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्षितः

धन्यस्त्वं त्वया तुल्यं पश्यामि जगतीतले

अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि

शाश्वती खलु ते कीर्त्तिर्लोकाननुचरिष्यति

यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि

एवं सम्भाषमाणस्य गुहस्य भरतं तदा

बभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्त्तत

सन्निवेश्य तां सेनां गुहेन परितोषितः

शत्रुघ्नेन सह श्रीमान् शयनं पुनरागमत्

रामचिन्तामयः शोको भरतस्य महात्मनः

उपस्थितो ह्यनर्हस्य धर्मप्रेक्षस्य तादृशः

अन्तर्दाहेन दहनः सन्तापयति राघवम्

वनदाहाभिसन्तप्तं गूढोग्निरिव पादपम्

प्रसृतस्सर्वगात्रेभ्यः स्वेदं शोकाग्निसम्भवम्

यथा सूर्यांशुसन्तप्तो हिमवान् प्रसृतो हिमम्

ध्याननिर्दरशैलेन विनिश्वसितधातुना

दैन्यपादपसङ्घेन शोकायासाधिश्रृङ्गिणा

प्रमोहानन्तसत्त्वेन सन्तापौषधिवेणुना आक्रान्तो दुःखशैलेन महता कैकयीसुतः

विनिःश्वसन् वै भृशदुर्मनास्ततः प्रमूढसञ्ज्ञः परमापदं गतः

शमं लेभे हृदयज्वरार्दितो नरर्षभो यूथगतो यथर्षभः

गुहेन सार्द्धं भरतः समागतो महानुभावः सजनः समाहितः

सुदुर्मनास्तं भरतं तदा पुनर्गुहः समाश्वासयदग्रजं प्रति