Kanda 2 AYK-083-Shrungi Berapure Bharathaa Vasaha

ततः समुत्थितः काल्यमास्थाय स्यन्दनोत्तमम्

प्रययौ भरतः शीघ्रं रामदर्शनकाङ्क्षया

अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोधसः

अधिरुह्य हयैर्युक्तान् रथान् सूर्यरथोपमान्

नवनागसहस्राणि कल्पितानि यथाविधि

अन्वयुर्भरतं यान्तमिक्ष्वाकुकुलनन्दनम्

षष्टीरथसहस्राणि धन्विनो विविधायुधाः

अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम्

शतं सहस्राण्यश्वानां समारूढानि राघवम्

अन्वयुर्भरतं यान्तं सत्यसन्धं जितेन्द्रियम्

कैकेयी सुमित्रा कौसल्या यशस्विनी

रामानयनसंहृष्टा ययुर्यानेन भास्वता

प्रयाताश्चार्यसङ्घाता रामं द्रष्टुं सलक्ष्मणम्

तस्यैव कथाश्चित्राः कुर्वाणा हृष्टमानसाः

मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम्

कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम्

दृष्ट एव हि नः शोकमपनेष्यति राघवः

तमः सर्वस्य लोकस्य समुद्यन्निव भास्करः

इत्येवं कथयन्तस्ते सम्प्रहृष्टाः कथाः शुभाः

परिष्वजानाश्चान्योन्यं ययुर्नागरिका जनाः

ये तत्रापरे सर्वे सम्मता ये नैगमाः

रामं प्रति ययुर्हृष्टाः सर्वाः प्रकृतयस्तथा

मणिकाराश्च ये केचित् कुम्भकाराश्च शोभनाः

सूत्रकर्मकृतश्चैव ये शस्त्रोपजीविनः

मायूरकाः क्राकचिका रोचका वेधकास्तथा

दन्तकाराः सुधाकारास्तथा गन्धोपजीविनः

सुवर्णकाराः प्रख्यातास्तथा कम्बलधावकाः

स्नापकोच्छादका वैद्या धूपकाः शौण्डिकास्तथा

रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः

शैलूषाश्च सह स्त्रीभिर्ययुः कैवर्त्तकास्तथा

समाहिता वेदविदो ब्राह्मणा वृत्तसम्मताः

गोरथैर्भरतं यान्तमनुजग्मुः सहस्रशः

सुवेषाः शुद्धवसनास्ताम्रमृष्टानुलेपनाः

सर्वे ते विविधैर्यानैः शनैर्भरतमन्वयुः

प्रहृष्टमुदिता सेना सान्वयात्कैकयीसुतम्

भ्रातुरानयने यान्तं भरतं भ्रातृवत्सलम्

ते गत्वा दूरमध्वानं रथयानाश्वकुञ्जरैः

समासेदुस्ततो गङ्गां श्रृङ्गिबेरपुरं प्रति

यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः

निवसत्यप्रमादेन देशं तं परिपालयन्

उपेत्य तीरं गङ्गायाश्चक्रवाकैरलङ्कृतम्

व्यवातिष्ठत सा सेना भरतस्यानुयायिनी

निरीक्ष्यानुगतां सेनां तां गङ्गां शिवोदकाम्

भरतः सचिवान् सर्वानब्रवीद्वाक्यकोविदः

निवेशयत मे सैन्यमभिप्रायेण सर्वतः

विश्रान्ताः प्रतरिष्यामः श्व इदानीमिमां नदीम्

दातुं तावदिच्छामि स्वर्गतस्य महीपतेः

और्ध्वदेहनिमित्तार्थमवतीर्योदकं नदीम्

तस्यैवं ब्रुवतोऽमात्यास्तथेत्युक्त्वा समाहिताः

न्यवेशयंस्तां छन्देन स्वेन स्वेन पृथक्पृथक्

निवेश्य गङ्गमनु तां महानदीं चमूं विधानैः परिबर्हशोभिनीम्

उवास रामस्य तदा महात्मनो विचिन्तयानो भरतो निवर्त्तनम्