Kanda 2 AYK-082-Ramanayanaaya Bharatha Prasthanam

तामार्यगणसम्पूर्णां भरतः प्रग्रहां सभाम्

ददर्श बुद्धिसम्पन्नः पूर्णचन्द्रो निशामिव

आसनानि यथान्यायमार्याणां विशतां तदा

वस्त्राङ्गरागप्रभया द्योतिता सा सभोत्तमा

सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तदा

अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी

राज्ञस्तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित्

इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत्

तात राजा दशरथः स्वर्गतो धर्ममाचरन्

धनधान्यवतीं स्फीतां प्रदापय पृथिवीं तव

रामस्तथा सत्यधृतिः सतां धर्ममनुस्मरन्

नाजहात् पितुरादेशं शशी ज्योत्स्नामिवोदितः

पित्राभ्रात्रा ते दत्तं राज्यं निहतकण्टकम्

तद्भुङ्क्ष्व मुदितामात्यः क्षिप्रमेवाभिषेचय

उदीच्याश्च प्रतीच्याश्च दाक्षिणात्याश्च केवलाः

कोट्यापरान्ताः सामुद्रा रत्नान्यभिहरन्तु ते

तच्छ्रुत्वा भरतो वाक्यं शोकेनाभिपरिप्लुतः

जगाम मनसा रामं धर्मज्ञो धर्मकाङ्क्षया

बाष्पकलया वाचा कलहंसस्वरो युवा

विललाप सभामध्ये जगर्हे पुरोहितम्

चरितब्रह्मचर्यस्य विद्यास्नातस्य धीमतः

धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत्

कथं दशरथाज्जातो भवेद्राज्यापहारकः

राज्यं चाहं रामस्य धर्मं वक्तुमिहार्हसि

ज्येष्ठः श्रेष्ठश्च धर्मात्मा दिलीपनहुषोपमः

लब्धुमर्हति काकुत्स्थो राज्यं दशरथो यथा

अनार्यजुष्टमस्वर्ग्यं कुर्यां पापमहं यदि

इक्ष्वाकूणामहं लोके भवेयं कुलपांसनः

यद्धि मात्रा कृतं पापं नाहं तदपि रोचये

इहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलिः

राममेवानुगच्छामि राजा द्विपदां वरः

त्रयाणामपि लोकानां राज्यमर्हति राघवः

तद्वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासदः

हर्षान्मुमुचुरश्रूणि रामे निहितचेतसः

यदि त्वार्यं शक्ष्यामि विनिवर्त्तयितुं वनात्

वने तत्रैव वत्स्यामि यथार्थो लक्ष्मणस्तथा

सर्वोपायं तु वर्त्तिष्ये विनिवर्त्तयितुं बलात्

समक्षमार्यमिश्राणां साधूनां गुणवर्त्तिनाम्

विष्टिकर्मान्तिकाः सर्वे मार्गशोधकरक्षकाः

प्रस्थापिता मया पूर्वं यात्रापि मम रोचते

एवमुक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलः

समीपस्थमुवाचेदं सुमन्त्रं मन्त्रकोविदम्

तूर्णमुत्थाय गच्छ त्वं सुमन्त्र मम शासनात्

यात्रामाज्ञापय क्षिप्रं बलं चैव समानय

एवमुक्तः सुमन्त्रस्तु भरतेन महात्मना

हृष्टस्तदादिशत् सर्वं यथासन्दिष्टमिष्टवत्

ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षा बलस्य

श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्त्तने

ततो योधाङ्गनाः सर्वा भर्तॄन् सर्वान् गृहेगृहे

यात्रागमनमाज्ञाय त्वरयन्ति स्म हर्षिताः

ते हयैर्गोरथैः शीघ्रैः स्यन्दनैश्च महाजवैः

सहयोधैर्बलाध्यक्षा बलं सर्वमचोदयन्

सज्जं तु तद्बलं दृष्ट्वा भरतो गुरुसन्निधौ

रथं मे त्वरयस्वेति सुमन्त्रं पार्श्वतोऽब्रवीत्

भरतस्य तु तस्याज्ञां प्रतिगृह्य हर्षितः

रथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः

राघवः सत्यधृतिः प्रतापवान् ब्रुवन् सुयुक्तं दृढसत्यविक्रमः

गुरुं महारण्यगतं यशस्विनं प्रसादयिष्यन् भरतोऽब्रवीत्तदा

तूर्णं समुत्थाय सुमन्त्र गच्छ बलस्य योगाय बलप्रधानान्

आनेतुमिच्छामि हि तं वनस्थं प्रसाद्य रामं जगतो हिताय

सूतपुत्रो भरतेन सम्यगाज्ञापितः संपरिपूर्णकामः

शशास सर्वान् प्रकृतिप्रधानान् बलस्य मुख्यांश्च सुहृज्जनं

ततः समुत्थाय कुलेकुले ते राजन्यवैश्या वृषलाश्च विप्राः

अयूयुजन्नुष्ट्ररथान् खरांश्च नागान् हयांश्चैव कुलप्रसूतान्