Kanda 2 AYK-081-Raja Sabhaa Gamanam

ततो नान्दीमुखीं रात्रिं भरतं सूतमागधाः

तुष्टुवुर्वाग्विशेषज्ञाः स्तवैर्मङ्गलसंहितैः

सुवर्णकोणाभिहतः प्राणदद्यामदुन्दुभिः

दध्मुः शङ्खांश्च शतशो नादांश्चोच्चावचस्वरान्

तूर्यघोषः सुमहान् दिवमापूरयन्निव

भरतं शोकसन्तप्तं भूयः शोकैररन्ध्रयत्

ततः प्रबुद्धो भरतस्तं घोषं सन्निवर्त्य

नाहं राजेति चाप्युक्त्वा शत्रुघ्नमिदमब्रवीत्

पश्य शत्रुघ्न कैकेय्या लोकस्यापकृतं महत्

विसृज्य मयि दुःखानि राजा दशरथो गतः

तस्यैषा धर्मराजस्य धर्ममूला महात्मनः

परिभ्रमति राजश्रीर्नौरिवाकर्णिका जले

यो हि नः सुमहान्नाथः सोपि प्रव्राजितो वनम्

अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम्

इत्येवं भरतं प्रेक्ष्य विलपन्तं विचेतनम्

कृपणं रुरुदुः सर्वाः सस्वरं योषितस्तदा

तथा तस्मिन् विलपति वसिष्ठो राजधर्मवित्

सभामिक्ष्वाकुनाथस्य प्रविवेश महायशाः

शातकुम्भमयीं रम्यां मणिरत्नसमाकुलाम्

सुधर्मामिव धर्मात्मा सगणः प्रत्यपद्यत

काञ्चनमयं पीठं सुखास्तरणसंवृतम्

अध्यास्त सर्ववेदज्ञो दूताननुशशास

ब्राह्मणान् क्षत्त्रियान् वैश्यानमात्यान् गणवल्लभान्

क्षिप्रमानयताव्यग्राः कृत्यमात्ययिकं हि नः

सराजभृत्यं शत्रुघ्नं भरतं यशस्विनम्

युधाजितं सुमन्त्रं ये तत्र हिता जनाः

ततो हलहलाशब्दः सुमहान् समपद्यत

रथैरश्वैर्गजैश्चापि जनानामुपगच्छताम्

ततो भरतमायान्तं शतक्रतुमिवामराः

प्रत्यनन्दन् प्रकृतयो यथा दशरथं तथा

ह्रद इव तिमिनागसंवृतः स्तिमितजलो मणिशङ्खशर्करः

दशरथसुतशोभिता सभा सदशरथेव बभौ यथापुरा