Kanda 2 AYK-080-Marga Nirmanam

अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः

स्वकर्माभिरताः शूराः खनका यन्त्रकास्तथा

कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः

तथा वर्द्धकयश्चैव मार्गिणो वृक्षतक्षकाः

कूपकाराः सुधाकारा वंशकर्मकृतस्तथा

समर्था ये द्रष्टारः पुरतस्ते प्रतस्थिरे

तु हर्षात्तमुद्देशं जनौघो विपुलः प्रयान्

अशोभत महावेगः समुद्र इव पर्वणि

ते स्ववारं समास्थाय वर्त्मकर्मणि कोविदाः

करणैर्विविधोपेतैः पुरस्तात् सम्प्रतस्थिरे

लता वल्लीश्च गुल्मांश्च स्थाणूनश्मन एव

जनास्ते चक्रिरे मार्गं छिन्दन्तो विविधान् द्रुमान्

अवृक्षेषु देशेषु केचिद्वृक्षानरोपयन्

केचित् कुठारैष्टङ्कैश्च दात्रैश्छिन्दन् क्वचित् क्वचित्

अपरे वीरणस्तम्बान् बलिनो बलवत्तराः

विधमन्ति स्म दुर्गाणि स्थलानि ततस्ततः

अपरेऽपूरयन् कूपान् पांसुभिः श्वभ्रमायतम्

निम्नभागांस्ततः केचित्समांश्चक्रुः समन्ततः

बबन्धुर्बन्धनीयांश्च क्षोद्यान् सञ्चुक्षुदुस्तदा

बिभिदुर्भेदनीयांश्च तांस्तान् देशान्नरास्तदा

अचिरेणैव कालेन परिवाहान् बहूदकान्

चक्रुर्बहुविधाकारान् सागरप्रतिमान् बहून्

निर्जलेषु देशेषु खानयामासुरुत्तमान्

उदपानान् बहुविधान् वेदिकापरिमण्डितान्

ससुधाकुट्टिमतलः प्रपुष्पितमहीरुहः

मत्तोद्घुष्टद्विजगणः पताकाभिरलङ्कृतः

चन्दनोदकसंसिक्तो नानाकुसुमभूषितः

बह्वशोभत सेनायाः पन्थाः सुरपथोपमः

आज्ञाप्याथ यथाज्ञप्ति युक्तास्तेऽधिकृता नराः

रमणीयेषु देशेषु बहुस्वादुफलेषु

यो निवेशस्त्वभिप्रेतो भरतस्य महात्मनः

भूयस्तं शोभयामासुर्भूषाभिर्भूषणोपमम्

नक्षत्रेषु प्रशस्तेषु मुहूर्त्तेषु तद्विदः

निवेशान् स्थापयामासुर्भरतस्य महात्मनः

बहुपांसुचयाश्चापि परिखा परिवारिताः

तत्रेन्द्रकीलप्रतिमाः प्रतोलीवरशोभिताः

प्रासादमालावितताः सौधप्राकारसंवृताः

पताका शोभिताः सर्वे सुनिर्मितमहापथाः

विसर्पद्भिरिवाकाशे विटङ्काग्रविमानकैः

समुच्छ्रितैर्निवेशास्ते बभुः शक्रपुरोपमाः

जाह्नवीं तु समासाद्य विविधद्रुमकाननाम्

शीतलामलपानीयां महामीनसमाकुलाम्

सचन्द्रतारागणमण्डितं यथा नभः क्षपायाममलं विराजते

नरेन्द्रमार्गः तथा व्यराजत क्रमेण रम्यः शुभशिल्पिनिर्मितः