Kanda 2 AYK-077-Bharatha Shatrugna Vilapaha

ततो दशाहेऽतिगते कृतशौचो नृपात्मजः

द्वादशेऽहनि सम्प्राप्ते श्राद्धकर्माण्यकारयत्

ब्राह्मणेभ्यो ददौ रत्नं धनमन्नं पुष्कलम्

वासांसि महार्हाणि रत्नानि विविधानि

दासीदासं यानं वेश्मानि सुमहान्ति

ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस्तस्यौर्द्ध्वदैहिकम्

विललाप महाबाहुर्भरतः शोकमूर्च्छितः

शब्दापिहितकण्ठस्तु शोधनार्थमुपागतः

चितामूले पितुर्वाक्यमिदमाह सुदुःखितः

तात यस्मिन्निसृष्टोऽहं त्वया भ्रातरि राघवे

तस्मिन्वनं प्रव्रजिते शून्ये त्यक्तोऽस्म्यहं त्वया

यस्या गतिरनाथायाः पुत्रः प्रव्राजितो वनम्

तामम्बां तात कौसल्यां त्यक्त्वा त्वं क्व गतो नृप

दृष्ट्वा भस्मारुणं तच्च दग्धास्थिस्थानमण्डलम्

पितुः शरीरनिर्वाणं निष्टनन् विषसाद सः

तु दृष्ट्वा रुदन् दीनः पपात धरणीतले

उत्थाप्यमानः शक्रस्य यन्त्रध्वज इव च्युतः

अभिपेतुस्ततः सर्वे तस्यामात्याः शुचिव्रतम्

अन्तकाले निपतितं ययातिमृषयो यथा

शत्रुघ्नश्चापि भरतं दृष्ट्वा शोकपरिप्लुतम्

विसञ्ज्ञो न्यपतद्भूमौ भूमिपालमनुस्मरन्

उन्मत्त इव निश्चेता विललाप सुदुःखितः

स्मृत्वा पितुर्गुणाङ्गानि तानितानि तदातदा

मन्थराप्रभवस्तीव्रः कैकेयीग्राहसङ्कुलः

वरदानमयोक्षोभ्योऽमज्जयच्छोकसागरः

सुकुमारं बालं सततं लालितं त्वया

क्व तात भरतं हित्वा विलपन्तं गतो भवान्

ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु

प्रवारयसि नः सर्वांस्तन्नः कोऽन्यः करिष्यति

अवदारणकाले तु पृथिवी नावदीर्यते

या विहीना त्वया राज्ञा धर्मज्ञेन महात्मना

पितरि स्वर्गमापन्ने रामे चारण्यमाश्रिते

किं मे जीवितसामर्थ्यं प्रवेक्ष्यामि हुताशनम्

हीनो भ्रात्रा पित्रा शून्यामिक्ष्वाकुपालिताम्

अयोध्यां प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम्

तयोर्विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत्

भृशमार्त्ततरा भूयः सर्व एवानुगामिनः

ततो विषण्णौ विश्रान्तौ शत्रुघ्नभरतावुभौ

धरण्यां संव्यचेष्टेतां भग्नश्रृङ्गाविवर्षभौ

ततः प्रकृतिमान् वैद्यः पितुरेषां पुरोहितः

वसिष्ठो भरतं वाक्यमुत्थाप्य तमुवाच

त्रयोदशोऽयं दिवसः पितुर्वृत्तस्य ते विभो

सावशेषास्थिनिचये किमिह त्वं विलम्बसे

त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषतः

तेषु चापरिहार्येषु नैवं भवितुमर्हसि

सुमन्त्रश्चापि शत्रुघ्नमुत्थाप्याभिप्रसाद्य

श्रावयामास तत्त्वज्ञः सर्वभूतभवाभवौ

उत्थितौ नरव्याघ्रौ प्रकाशेते यशस्विनौ

वर्षातपपरिक्लिन्नौ पृथगिन्द्रध्वजाविव

अश्रूणि परिमृद्नन्तौ रक्ताक्षौ दीनभाषिणौ

अमात्यास्त्वरयन्ति स्म तनयौ चापराः क्रियाः