Kanda 2 AYK-075-Bharatha Kousalya Samvadaha

नेत्राभ्यामश्रुपूर्णाभ्यां दीनामुद्वीक्ष्व मातरम्

सोऽमात्यमध्ये भरतो जननीमभ्यकुत्सयत्

अभिषेकं जानामि योऽभूद्राज्ञा समीक्षितः

विप्रकृष्टे ह्यहं देशे शत्रुघ्नसहितोऽवसम्

वनवासं जानामि रामस्याहं महात्मनः

विवासनं वा सौमित्रेः सीतायाश्च यथाभवत्

तथैव क्रोधतस्तस्य भरतस्य महात्मनः

कौसल्या शब्दमाज्ञाय सुमित्रामिदमब्रवीत्

आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः

तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम्

एवमुक्त्वा सुमित्रां सा विवर्णा मलिना कृशा

प्रतस्थे भरतो यत्र वेपमाना विचेतना

तु रामानुजश्चापि शत्रुघ्नसहिस्तदा

प्रतस्थे भरतो यत्र कौसल्याया निवेशनम्

पर्य्यष्वजेतां दुःखार्त्तां पतितां नष्टचेतनाम्

रुदन्तौ रुदतीं दुःखात् समेत्यार्यां मनस्विनीम्

भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता

इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम्

सम्प्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा

प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम्

कैकेयी किं गुणं तत्र पश्यति क्रूरदर्शिनी

क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हति

हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः

अथवा स्वयमेवाहं सुमित्रानुचरा सुखम्

अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः

कामं वा स्वयमेवाद्य तत्र मां नेतुमर्हसि

यत्रासौ पुरुषव्याघ्रः पुत्रो मे तप्यते तपः

इदं हि तव विस्तीर्णं धनधान्यसमाचितम्

हस्त्यश्वरथसम्पूर्णं राज्यं निर्यातितं तया

इत्यादिबहुभिर्वाक्यैः क्रूरैः सम्भर्त्सितोऽनघः

विव्यथे भरतस्तीव्रं व्रणे तुद्येव सूचिना

पपात चरणौ तस्यास्तदा सम्भ्रान्तचेतनः

विलप्य बहुधाऽसञ्ज्ञो लब्धसञ्ज्ञस्ततः स्थितः

एवं विलपमानां तां भरतः प्राञ्जलिस्तदा

कौसल्यां प्रत्युवाचेदं शोकैर्बहुभिरावृताम्

आये कस्मादजानन्तं गर्हसे मामकिल्बिषम्

विपुलां मम प्रीतिं स्थिरां जानासि राघवे

कृता शास्त्रानुगा बुद्धिर्माभूत्तस्य कदाचन

सत्यसन्धः सतां श्रेष्ठो यस्यार्योऽनुमते गतः

प्रेष्यं पापीयसां यातु सूर्यं प्रति मेहतु

हन्तु पादेन गां सुप्तां यस्यार्योऽनुमते गतः

कारयित्वा महत्कर्म भर्त्ता भृत्यमनर्थकम्

अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः

परिपालयमानस्य राज्ञो भूतानि पुत्रवत्

ततस्तं द्रुह्यतां पापं यस्यार्योनुमते गतः

बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः

अधर्मो योऽस्य सोस्यास्तु यस्यार्योऽनुमते गतः

संश्रुत्य तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम्

तां विप्रलपतां पापं यस्यार्योऽनुमते गतः

हस्त्यश्वरथसम्बाधे युद्धे शस्त्रसमाकुले

मा स्म कार्षीत्सतां धर्मं यस्यार्योऽनुमते गतः

उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता

नाशयतु दुष्टात्मा यस्यार्योऽनुमते गतः

मा तं व्यूढबाह्वंसं चन्द्रार्कसमतेजसम्

द्राक्षीद्राज्यस्थमासीनं यस्यार्योऽनुमते गतः

पायसं कृसरं छागं वृथा सोऽश्नातु निर्घृणः

गुरूंश्चाप्यवजानातु यस्यार्योऽनुमते गतः

गाश्च स्पृशतु पादेन गुरून् परिवदेत् स्वयम्

मित्रे द्रुह्येत सोऽत्यन्तं यस्यार्योऽनुमते गतः

विश्वासात् कथितं किञ्चित् परिवादं मिथः क्वचित्

विवृणोतु दुष्टात्मा यस्यार्योऽनुमते गतः

अकर्त्ता ह्यकृतज्ञश्च त्यक्तात्मा निरपत्रपः

लोके भवतु विद्वेष्यो यस्यार्योऽनुमते गतः

पुत्रदारैश्च भृत्यैश्च स्वगृहे परिवारितः

एको मृष्टमश्नातु यस्यार्योऽनुमते गतः

अप्राप्य सदृशान् दाराननपत्यः प्रमीयताम्

अनवाप्य क्रियां धर्म्यां यस्यार्योऽनुमते गतः

मात्मनः सन्ततिं द्राक्षीत् स्वेषु दारेषु दुःखितः

आयुः समग्रमप्राप्य यस्यार्योऽनुमते गतः

राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते

भृत्यत्यागे यत्पापं तत्पापं प्रतिपद्यताम्

सदैव बिभृयाद्भृत्यान् यस्यार्योऽनुमते गतः

सङ्ग्रामे समुपोढे स्म शत्रुपक्षभयङ्करे

पलायमानो वध्येत यस्यार्योऽनुमते गतः

कपालपाणिः पृथिवीमटतां चीरसंवृतः

भिक्षमाणो यथोन्मत्तो यस्यार्योनुमते गतः

पाने प्रसक्तो भवतु स्त्रीष्वक्षेषु नित्यशः

कामक्रोधाभिभूतस्तु यस्यार्योनुमते गतः

मा स्म धर्मे मनो भूयादधर्मं सुनिषेवताम्

अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः

सञ्चितान्यस्य वित्तानि विविधानि सहस्रशः

दस्युभिर्विप्रलुप्यन्तां यस्यार्योनुमते गतः

उभे सन्ध्ये शयानस्य यत्पापं परिकल्प्यते

तच्च पापं भवेत्तस्य यस्यार्योनुमते गतः

यदग्निदायके पापं यत्पापं गुरुतल्पगे

मित्रद्रोहे यत्पापं तत्पापं प्रतिपद्यताम्

देवतानां पितॄणां मातापित्रोस्तथैव

मा स्म कार्षीत् शुश्रूषां यस्यार्योऽनुमते गतः

सतां लोकात्सतां कीर्त्त्यात् सञ्जुष्टात् कर्मणस्तथा

भ्रश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते गतः

अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम्

दीर्घबाहुर्महावक्षा यस्यार्योऽनुमते गतः

बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वितः

भूयात् सततं क्लेशी यस्यार्योऽनुमते गतः

आशामाशंसमानानां दीनानामूर्ध्वचक्षुषाम्

अर्थिनां वितथां कुर्याद्यस्यार्योऽनुमते गतः

मायया रमतां नित्यं परुषः पिशुनोऽशुचिः

राज्ञो भीतस्त्वधर्मात्मा यस्यार्योऽनुमते गतः

ऋतुस्नातां सतीं भार्यामृतुकालानुरोधिनीम्

अतिवर्त्तेत दुष्टात्मा यस्यार्योऽनुमते गतः

धर्मदारान् परित्यज्य परदारान्निषेवताम्

त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः

विप्रलुप्तप्रजातस्य दुष्कृतं ब्राह्मणस्य यत्

तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः

पानीयदूषके पापं तथैव विषदायके

यत्तदेकः लभतां यस्यार्योऽनुमते गतः

ब्राह्मणायोद्यतां पूजां विहन्तु कलुषेन्द्रियः

बालवत्सां गां दोग्धु यस्यार्योऽनुमते गतः

तृष्णार्तं सति पानीये विप्रलम्भेन योजयेत्

लभेत तस्य यत्पापं यस्यार्योऽनुमते गतः

भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः

तस्य पापेन युज्येत यस्यार्योऽनुमते गतः

विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजः

एवमाश्वासयन्नेव दुःखार्त्तो निपपात

तथा तु शपथैः कष्टैः शपमानमचेतनम्

भरतं शोकसन्तप्तं कौसल्या वाक्यमब्रवीत्

मम दुःखमिदं पुत्र भूयः समुपजायते

शपथैः शपमानो हि प्राणानुपरुणत्सि मे

दिष्ट्या चलितो धर्मादात्मा ते सहलक्ष्मणः

वत्स सत्यप्रतिज्ञो मे सतां लोकानवाप्स्यसि

इत्युक्त्वा चाङ्कमानीय भरतं भ्रातृवत्सलम्

परिष्वज्य महाबाहुं रुरोद भृशदुःखिता

एवं विलपमानस्य दुःखार्त्तस्य महात्मनः

मोहाच्च शोकसंरोधाद्बभूव लुलितं मनः

लालप्यमानस्य विचेतनस्य प्रणष्टबुद्धेः पतितस्य भूमौ

मुहुर्मुहुर्निश्वसतश्च धर्मं सा तस्य शोकेन जगाम रात्रिः