Kanda 2 AYK-074-Kaikeyee Garhanam

तां तथा गर्हयित्वा तु मातरं भरतस्तदा

रोषेण महताविष्टः पुनरेवाब्रवीद्वचः

राज्याद्भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणि

परित्यक्ता धर्मेण मा मृतं रुदती भव

किं नु तेऽदूषयद्राजा रामो वा भृशधार्मिकः

ययोर्मृत्युर्विवासश्च त्वत्कृते तुल्यमागतौ

भ्रूणहत्यामसि प्राप्ता कुलस्यास्य विनाशनात्

कैकेयि नरकं गच्छ मा भर्त्तुः सलोकताम्

सर्वलोकप्रियं हित्वा ममाप्यापादितं भयम्

त्वत्कृते मे पिता वृत्तो रामश्चारण्यमाश्रितः

अयशो जीवलोके त्वयाहं प्रतिपादितः

मातृरूपे ममामित्रे नृशंसे राज्यकामुके

तेऽहमभिभाष्योऽस्मि दुर्वृत्ते पतिघातिनि

कौसल्या सुमित्रा याश्चान्या मम मातरः

दुःखेन महताविष्टास्त्वां प्राप्य कुलदूषिणीम्

त्वमश्वपतेः कन्या धर्मराज्यस्य धीमतः

राक्षसी तत्र जातासि कुलप्रध्वंसिनी पितुः

यत्त्वया धार्मिको रामो नित्यं सत्यपरायणः

वनं प्रस्थापितो दुःखात् पिता त्रिदिवं गतः

यत्प्रधानासि तत्पापं मयि पित्रा विना कृते

भ्रातृभ्यां परित्यक्ते सर्वलोकस्य चाप्रिये

कौसल्यां धर्मसंयुक्तां वियुक्तां पापनिश्चये

कृत्वा कं प्राप्स्यसे त्वद्य लोकं निरयगामिनि

किं नावबुध्यसे क्रूरे नियतं बन्धुसंश्रयम्

ज्येष्ठं पितृसमं रामं कौसल्यायात्मसम्भवम्

अङ्गप्रत्यङ्गजः पुत्रो हृदयाच्चापि जायते

तस्मात्प्रियतमो मातुः प्रियत्वान्न तु बान्धवः

अन्यदा किल धर्मज्ञा सुरभिः सुरसम्मता

वहमानौ ददर्शोर्व्यां पुत्रौ विगतचेतसौ

तावर्द्धदिवसे श्रान्तौ पुत्रौ दृष्ट्वा महीतले

रुरोद पुत्रशोकेन बाष्पपर्याकुलेक्षणा

अधस्ताद्व्रजतस्तस्याः सुरराज्ञो महात्मनः

बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः

इन्द्रोप्यश्रुनिपातं तं स्वगात्रे पुण्यगन्धिनम्

सुरभिं मन्यते दृष्ट्वा भूयसीं तां सुरेश्वरः

निरीक्षमाणः शक्रस्तां ददर्श सुरभिं स्थिताम्

आकाशे विष्ठितां दीनां रुदन्तीं भृशदुःखिताम्

तां दृष्ट्वा शोकसन्तप्तां वज्रपाणिर्यशस्विनीम्

इन्द्रः प्राञ्जलि रुद्विग्नः सुरराजोऽब्रवीद्वचः

भयं कच्चिन्न चास्मासु कुतश्चिद्विद्यते महत्

कुतो निमित्तः शोकस्ते ब्रूहि सर्वहितैषिणि

एवमुक्ता तु सुरभिः सुरराजेन धीमता

प्रत्युवाच ततो धीरा वाक्यं वाक्यविशारदम्

शान्तं पापं वः किञ्चित् कुतश्चिदमराधिप

अहं तु मग्नौ शोचामि स्वपुत्रौ विषमे स्थितौ

एतौ दृष्ट्वा कृशौ दीनौ सूर्यरश्मिप्रतापितौ

अर्द्यमानो बलीवर्दौ कर्षकेण सुराधिप

मम कायात् प्रसूतौ हि दुःखितौ भारपीडितौ

यौ दृष्ट्वा परितप्येऽहं नास्ति पुत्रसमः प्रियः

यस्याः पुत्रसहस्रैस्तु कृत्स्नं व्याप्तमिदं जगत्

तां दृष्ट्वा रुदतीं शक्रो सुतान्मन्यते परम्

सदाप्रतिमवृत्ताया लोकधारणकाम्यया

श्रीमत्या गुणनित्यायाः स्वभावपरिवेषया

यस्याः पुत्रसहस्राणि सापि शोचति कामधुक्

किं पुनर्या विना रामं कौसल्या वर्त्तयिष्यति

एकपुत्रा साध्वी विवत्सेयं त्वया कृता

तस्मात्त्वं सततं दुःखं प्रेत्य चेह लप्स्यसे

अहं ह्यपचितिं भ्रातुः पितुश्च सकलामिमाम्

वर्द्धनं यशसश्चापि करिष्यामि संशयः

आनाययित्वा तनयं कौसल्याया महाबलम्

स्वयमेव प्रवेक्ष्यामि वनं मुनिनिषेवितम्

नह्यहं पापसङ्कल्पे पापे पापं त्वया कृतम्

शक्तो धारयितुं पौरैरश्रुकण्ठैर्निरीक्षितः

सा त्वमग्निं प्रविश वा स्वयं वा दण्डकान् विश

रज्जुं बधान वा कण्ठे हि तेऽन्यत् परायणम्

अहमप्यवनिं प्राप्ते रामे सत्यपराक्रमे

कृतकृत्यो भविष्यामि विप्रवासितकल्मषः

इति नाग इवारण्ये तोमराङ्कुशचोदितः

पपात भुवि सङ्क्रुद्धो निःश्वसन्निव पन्नगः

संरक्तनेत्रः शिथिलाम्बरस्तथा विधूतसर्वाभरणः परन्तपः

बभूव भूमौ पतितो नृपात्मजः शचीपतेः केतुरिवोत्सवक्षये