Kanda 2 AYK-073-Kaikeyee Nirbhartha Sanam

श्रुत्वा तु पितरं वृत्तं भ्रातरौ विवासितौ

किन्नु कार्यं हतस्येह मम राज्येन शोचतः

विहीनस्याथ पित्रा भ्रात्रा पितृसमेन

दुःखे मे दुःखमकरोर्व्रणे क्षारमिवादधाः

राजानं प्रेतभावस्थं कृत्वा रामं तापसम्

कुलस्य त्वमभावाय कालरात्रिरिवागता

अङ्गारमुपगूह्य स्म पिता मे नावबुद्धवान्

मृत्युमापादितो राजा त्वया मे पापदर्शिनि

सुखं परिहृतं मोहात् कुलेऽस्मिन् कुलपांसिनि

त्वां प्राप्य हि पिता मेऽद्य सत्यसन्धो महायशाः

तीव्रदुःखाभिसन्तप्तो वृत्तो दशरथो नृपः

विनाशितो महाराजः पिता मे धर्मवत्सलः

कस्मात् प्रव्राजितो रामः कस्मादेव वनं गतः

कौसल्या सुमित्रा पुत्रशोकाभिपीडिते

दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम

ननु त्वार्योपि धर्मात्मा त्वयि वृत्तिमनुत्तमाम्

वर्त्तते गुरुवृत्तिज्ञो यथा मातरि वर्त्तते

तथाज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी

त्वयि धर्मं समास्थाय भगिन्यामिव वर्त्तते

तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससम्

प्रस्थाप्य वनवासाय कथं पापे शोचसि

अपापदर्शनं शूरं कृतात्मानं यशस्विनम्

प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम्

लुब्धाया विदितो मन्ये तेऽहं राघवं प्रति

तथा ह्यनर्थो राज्यार्थं त्वयाऽऽनीतो महानयम्

अहं हि पुरुषव्याघ्रावपश्यं रामलक्ष्मणौ

केन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे

तं हि नित्यं महाराजो बलवन्तं महाबलः

अपाश्रितोऽभूद्धर्मात्मा मेरुर्मेरुवनं यथा

दम्यो धुरमिवासाद्य वहेयं केन चौजसा

अथवा मे भवेच्छक्तिर्योगैर्बुद्धिबलेन वा

सकामां करिष्यामि त्वामहं पुत्रगर्द्धिनीम्

मे विकाङ्क्षा जायेत त्यक्तुं त्वां पापनिश्चयाम्

यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत् सदा

उत्पन्ना तु कथं बुद्धिस्तवेयं पापदर्शिनि

साधुचारित्रविभ्रष्टे पूर्वेषां नो विगर्हिता

अस्मिन् कुले हि पूर्वेषां ज्येष्ठो राज्येऽभिषिच्यते

अपरे भ्रातरस्तस्मिन् प्रवर्त्तन्ते समाहिताः

नहि मन्ये नृशंसे त्वं राजधर्ममवेक्षसे

गतिं वा विजानासि राजवृत्तस्य शाश्वतीम्

सततं राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते

राज्ञामेतत् समं तत्स्यादिक्ष्वाकूणां विशेषतः

तेषां धर्मैक रक्षाणां कुलचारित्रशोभिनाम्

अत्र चारित्रशौण्डीर्यं त्वां प्राप्य विनिवर्त्तितम्

तवापि सुमहाभागा जनेन्द्राः कुलपूर्वगाः

बुद्धेर्मोहः कथमयं सम्भूतस्त्वयि गर्हितः

तु कामं करिष्यामि तवाहं पापनिश्चये

त्वया व्यसनमारब्धं जीवितान्तकरं मम

एष त्विदानीमेवाहमप्रियार्थं तवानघम्

निवर्त्तयिष्यामि वनाद्भ्रातरं स्वजनप्रियम्

निवर्त्तयित्वा रामं तस्याहं दीप्ततेजसः

दासभूतो भविष्यामि सुस्थितेनान्तरात्मना

इत्येवमुक्त्वा भरतो महात्मा प्रियेतरैर्वाक्यगणैस्तुदंस्ताम्

शोकातुरश्चापि ननाद भूयः सिंहो यथा पर्वतगह्वरस्थः