श्रुत्वा तु पितरं वृत्तं भ्रातरौ च विवासितौ
किन्नु कार्यं हतस्येह मम राज्येन शोचतः
विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च
दुःखे मे दुःखमकरोर्व्रणे क्षारमिवादधाः
राजानं प्रेतभावस्थं कृत्वा रामं च तापसम्
कुलस्य त्वमभावाय कालरात्रिरिवागता
अङ्गारमुपगूह्य स्म पिता मे नावबुद्धवान्
मृत्युमापादितो राजा त्वया मे पापदर्शिनि
सुखं परिहृतं मोहात् कुलेऽस्मिन् कुलपांसिनि
त्वां प्राप्य हि पिता मेऽद्य सत्यसन्धो महायशाः
तीव्रदुःखाभिसन्तप्तो वृत्तो दशरथो नृपः
विनाशितो महाराजः पिता मे धर्मवत्सलः
कस्मात् प्रव्राजितो रामः कस्मादेव वनं गतः
कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते
दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम
ननु त्वार्योपि धर्मात्मा त्वयि वृत्तिमनुत्तमाम्
वर्त्तते गुरुवृत्तिज्ञो यथा मातरि वर्त्तते
तथाज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी
त्वयि धर्मं समास्थाय भगिन्यामिव वर्त्तते
तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससम्
प्रस्थाप्य वनवासाय कथं पापे न शोचसि
अपापदर्शनं शूरं कृतात्मानं यशस्विनम्
प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम्
लुब्धाया विदितो मन्ये न तेऽहं राघवं प्रति
तथा ह्यनर्थो राज्यार्थं त्वयाऽऽनीतो महानयम्
अहं हि पुरुषव्याघ्रावपश्यं रामलक्ष्मणौ
केन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे
तं हि नित्यं महाराजो बलवन्तं महाबलः
अपाश्रितोऽभूद्धर्मात्मा मेरुर्मेरुवनं यथा
दम्यो धुरमिवासाद्य वहेयं केन चौजसा
अथवा मे भवेच्छक्तिर्योगैर्बुद्धिबलेन वा
सकामां न करिष्यामि त्वामहं पुत्रगर्द्धिनीम्
न मे विकाङ्क्षा जायेत त्यक्तुं त्वां पापनिश्चयाम्
यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत् सदा
उत्पन्ना तु कथं बुद्धिस्तवेयं पापदर्शिनि
साधुचारित्रविभ्रष्टे पूर्वेषां नो विगर्हिता
अस्मिन् कुले हि पूर्वेषां ज्येष्ठो राज्येऽभिषिच्यते
अपरे भ्रातरस्तस्मिन् प्रवर्त्तन्ते समाहिताः
नहि मन्ये नृशंसे त्वं राजधर्ममवेक्षसे
गतिं वा न विजानासि राजवृत्तस्य शाश्वतीम्
सततं राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते
राज्ञामेतत् समं तत्स्यादिक्ष्वाकूणां विशेषतः
तेषां धर्मैक रक्षाणां कुलचारित्रशोभिनाम्
अत्र चारित्रशौण्डीर्यं त्वां प्राप्य विनिवर्त्तितम्
तवापि सुमहाभागा जनेन्द्राः कुलपूर्वगाः
बुद्धेर्मोहः कथमयं सम्भूतस्त्वयि गर्हितः
न तु कामं करिष्यामि तवाहं पापनिश्चये
त्वया व्यसनमारब्धं जीवितान्तकरं मम
एष त्विदानीमेवाहमप्रियार्थं तवानघम्
निवर्त्तयिष्यामि वनाद्भ्रातरं स्वजनप्रियम्
निवर्त्तयित्वा रामं च तस्याहं दीप्ततेजसः
दासभूतो भविष्यामि सुस्थितेनान्तरात्मना
इत्येवमुक्त्वा भरतो महात्मा प्रियेतरैर्वाक्यगणैस्तुदंस्ताम्
शोकातुरश्चापि ननाद भूयः सिंहो यथा पर्वतगह्वरस्थः