Kanda 2 AYK-071-Ayodhyaa Gamanam

प्राङ्मुखो राजगृहादभिनिर्याय राघवः

ततः सुदामां द्युतिमान् सन्तीर्यावेक्ष्य तां नदीम्

ह्लादिनीं दूरपारां प्रत्यक्स्त्रोतस्तरङ्गिणीम्

शतद्रूमतरच्छ्रीमान् नदीमिक्ष्वाकुनन्दनः

एलाधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान्

शिलामाकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्त्तनम्

सत्यसन्धः शुचिः श्रीमान् प्रेक्षमाणः शिलावहाम्

अत्ययात् महाशैलान् वनं चैत्ररथं प्रति

सरस्वतीं गङ्गां युग्मेन प्रत्यपद्यत

उत्तरं वीरमत्स्यानां भारुण्डं प्राविशद्वनम्

वेगिनीं कुलिङ्गाख्यां ह्लादिनीं पर्वतावृताम्

यमुनां प्राप्य सन्तीर्णो बलमाश्वासयत्तदा

शीतीकृत्य तु गात्राणि क्लान्तानाश्वास्य वाजिनः

तत्र स्नात्वा पीत्वा प्रायादादाय चोदकम्

राजपुत्रो महारण्यमनभीक्ष्णोपसेवितम्

भद्रो भद्रेण यानेन मारुतः खमिवात्ययात्

भागीरथीं दुष्प्रतरामंशुधाने महानदीम्

उपायाद्राघवस्तूर्णं प्राग्वटे विश्रुते पुरे

गङ्गां प्राग्वटे तीर्त्वा समायात् कुटिकोष्ठिकाम्

सबलस्तां तीर्त्वाथ समायाद्धर्मवर्द्धनम्

तोरणं दक्षिणार्द्धेन जम्बूप्रस्थमुपागमत्

वरूथं ययौ रम्यं ग्रामं दशरथात्मजः

तत्र रम्ये वने वासं कृत्वाऽसौ प्राङ्मुखो ययौ

उद्यानमुज्जिहानायाः प्रियका यत्र पादपाः

सालांस्तु प्रियकान् प्राप्य शीघ्रानास्थाय वाजिनः

अनुज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ

वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानिकां नदीम्

अन्यानदीश्च विविधाः पार्वतीयैस्तुरङ्गमैः

हस्तिपृष्ठकमासाद्य कुटिकामत्यवर्त्तत

ततार नरव्याघ्रो लौहित्ये कपीवतीम्

कलिङ्गनगरे चापि प्राप्य सालवनं तदा

भरतः क्षिप्रमागच्छत् सुपरिश्रान्तवाहनः

वनं समतीत्याशु शर्वर्य्यामरुणोदये

अयोध्यां मनुना राज्ञा निर्मितां सन्ददर्श

तां पुरीं पुरुषव्याघ्रः सप्तरात्रोषितः पथि

अयोध्यामग्रतो दृष्ट्वा सारथिं वाक्यमब्रवीत्

एषा नातिप्रतीता मे पुण्यो़द्याना यशस्विनी

अयोध्या दृश्यते दूरात् सारथे पाण्डुमृत्तिका

यज्वभिर्गुणसम्पन्नैर्बाह्मणैर्वेदपारगैः

भूयिष्ठमृद्धैराकीर्णा राजर्षिपरिपालिता

अयोध्यायां पुरा शब्दः श्रूयते तुमुलो महान्

समन्तान्नरनारीणां तमद्य श्रृणोम्यहम्

समान्ताद्विप्रधावद्भिः प्रकाशन्ते ममान्यदा

तान्यद्यानुरुदन्तीव परित्यक्तानि कामिभिः

अरण्यभूतेव पुरी सारथे प्रतिभाति मे

नह्यत्र यानैर्दृश्यन्ते गजैर्न वाजिभिः

निर्यान्तो वाभियान्तो वा नरमुख्या यथापुरम्

उद्यानानि पुरा भान्ति मत्तप्रमुदितानि

जनानां रतिसंयोगेष्वत्यन्तगुणवन्ति

तान्येतान्यद्य पश्यामि निरानन्दानि सर्वशः

स्रस्तपर्णैरनुपथं विक्रोशद्भिरिव द्रुमैः

नाद्यापि श्रूयते शब्दो मत्तानां मृगपक्षिणाम्

संरक्तां मधुरां वाणीं कलं व्याहरतां बहु

चन्दनागरुसंपृक्तो धूपसंमूर्च्छितोऽतुलः

प्रवाति पवनः श्रीमान् किन्नु नाद्य यथापुरम्

भेरीमृदङ्गवीणानां कोणसङ्घट्टितः पुनः

किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा

अनिष्टानि पापानि पश्यामि विविधानि

निमित्तान्यमनोज्ञानि तेन सीदति मे मनः

सर्वथा कुशलं सूत दुर्लभं मम बन्धुषु

तथा ह्यसति सम्मोहे हृदयं सीदतीव मे

विषण्णः श्रान्तहृदयस्त्रस्तस्स लुलितेन्द्रियः

भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम्

द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः

द्वास्स्थैरुत्थाय विजयं पृष्टस्तैः सहितो ययौ

त्वनेकाग्रहृदयो द्वास्स्थं प्रत्यर्च्य तं जनम्

सूतमश्वपतेः क्लान्तमब्रवीत्तत्र राघवः

किमहं त्वरयानीतः कारणेन विनाऽनघ

अशुभाशङ्किहृदयं शीलं पततीव मे

श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने

आकारांस्तानहं सर्वानिह पश्यामि सारथे

सम्मार्जनविहीनानि परुषाण्युपलक्षये

असंयतकवाटानि श्रीविहीनानि सर्वशः

अनाशितकुटुम्बानि प्रभाहीनजनानि

अलक्ष्मीकानि पश्यामि कुटुम्बिभवनान्यहम्

अपेतमाल्यशोभान्यप्यसंमृष्टाजिराणि

देवागाराणि शून्यानि चाभान्ति यथापुरम्

देवतार्चाः प्रविद्धाश्च यज्ञ गोष्ठ्यस्तथाविधाः

माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा

दृश्यन्ते वणिजोऽप्यद्य यथापूर्वमत्र वै

ध्यानसंविग्नहृदया नष्टव्यापारयन्त्रिताः

देवायतनचैत्येषु दीनाः पक्षिगणास्तथा

मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम्

सस्त्रीपुंसं पश्यामि जनमुत्कण्ठितं पुरे

इत्येवमुक्त्वा भरतः सूतं तं दीनमानसः

तान्यरिष्टान्ययोध्यायां प्रेक्ष्य राजगृहं ययौ

तां शून्यश्रृङ्गाटकवेश्मरथ्यां रजोरुणद्वारकपाटयन्त्राम्

दृष्ट्वा पुरीमिन्द्रपुरप्रकाशां दुःखेन सम्पूर्णतरो बभूव

बहूनि पश्यन् मनसोऽप्रियाणि यान्यन्यदा नास्य पुरे बभूवुः

अवाक्छिरा दीनमना हृष्टः पितुर्महात्मा प्रविवेश वेश्म