Kanda 2 AYK-070-Bharathasya Nishakramanam

भरते ब्रुवति स्वप्नं दूतास्ते क्लान्तवाहनाः

प्रविश्यासह्यपरिघं रम्यं राजगृहं पुरम्

समागम्य तु राज्ञा राज पुत्रेण चार्चिताः

राज्ञः पादौ गृहीत्वा तु तमूचुर्भरतं वचः

पुरोहितस्त्वां कुशलं प्राह सर्वे मन्त्रिणः

त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया

इमानि महार्हाणि वस्त्राण्याभरणानि

प्रतिगृह्य विशालाक्ष मातुलस्य दापय

अत्र विंशतिकोट्यस्तु नृपतेर्मातुलस्य ते

दशकोट्यस्तु संपूर्णास्तथैव नृपात्मज

प्रतिगृह्य तु तत्सर्वं स्वनुरक्तः सुहृज्जने

दूतानुवाच भरतः कामैः संप्रतिपूज्य तान्

कच्चित् सुकुशली राजा पिता दशरथो मम

कच्चिच्चारोगता रामे लक्ष्मणे महात्मनि

आर्या धर्मनिरता धर्मज्ञा धर्मदर्शिनी

अरोगा चापि कौसल्या माता रामस्य धीमतः

कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या

शत्रुघ्नस्य वीरस्य साऽरोगा चापि मध्यमा

आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी

अरोगा चापि मे माता कैकेयी किमुवाच

एवमुक्तास्तु ते दूता भरतेन महात्मना

ऊचुः सप्रश्रयं वाक्यमिदं तं भरतं तदा

कुशलास्ते नरव्याघ्र येषां कुशलमिच्छसि

श्रीश्च त्वां वृणुते पद्मा युज्यतां चापिते रथः

भरतश्चापि तान् दूतानेवमुक्तोऽभ्यभाषत

आपृच्छेऽहं महाराजं दूताः सन्त्वरयन्ति माम्

एवमुक्त्वा तु तान् दूतान् भरतः पार्थिवात्मजः

दूतैः सञ्चोदितो वाक्यं मातामहमुवाच

राजन् पितुर्गमिष्यामि सकाशं दूतचोदितः

पुनरप्यहमेष्यामि यदा मे त्वं स्मरिष्यसि

भरतेनैवमुक्तस्तु नृपो मातामहस्तदा

तमुवाच शुभं वाक्यं शिरस्याघ्राय राघवम्

गच्छतातानुजाने त्वां कैकेयी सुप्रजास्त्वया

मातरं कुशलं ब्रूयाः पितरं परन्तप

पुरोहितं कुशलं ये चान्ये द्विजसत्तमाः

तौ तात महेष्वासौ भ्रातरौ रामलक्ष्मणौ

तस्मै हस्त्युत्तमांश्चित्रान् कम्बलानजिनानि

अभिसत्कृत्य कैकेयो भरताय धनं ददौ

रुक्मनिष्कसहस्रे द्वे षोडशाश्वशतानि

सत्कृत्य कैकयीपुत्रं केकयो धनमादिशत्

तथामात्यानभिप्रेतान् विश्वास्यांश्च गुणान्वितान्

ददावश्वपतिः क्षिप्रं भरतायानुयायिनः

ऐरावतानैन्द्रशिरान्नागान्वै प्रियदर्शनान्

खरान् शीघ्रान् सुसंयुक्तान् मातुलोऽस्मै धनं ददौ

अन्तःपुरेऽतिसंवृद्धान् व्याघ्रवीर्यबलान्वितान्

दंष्ट्रायुधान् महाकायान् शुनश्चीपायनं ददौ

दत्तं केकयेन्द्रेण धनं तन्नाभ्यनन्दत

भरतः केकयीपुत्रो गमनत्वरया तदा

बभूव ह्यस्य हृदये चिन्ता सुमहती तदा

त्वरया चापि दूतानां स्वप्नस्यापि दर्शनात्

स्ववेश्म व्यतिक्रम्य नरनागाश्वसंवृतम्

प्रपेदे सुमहच्छ्रीमान् राजमार्गमनुत्तमम्

अभ्यतीत्य ततोऽपश्यदन्तःपुरमुदारधीः

ततस्तद्भरतः श्रीमानाविवेशानिवारितः

मातामहमापृच्छ्य मातुलं युधाजितम्

रथमारुह्य भरतः शत्रुघ्नसहितो ययौ

रथान् मण्डलचक्रांश्च योजयित्वा परःशतम्

उष्ट्रगोश्वखरैर्भृत्या भरतं यान्तमन्वयुः

बलेन गुप्तो भरतो महात्मा सहार्यकस्यात्मसमैरमात्यैः

आदाय शत्रुघ्नमपेतशत्रुर्गृहाद्ययौ सिद्ध इवेन्द्रलोकात्