Kanda 2 AYK-069-Bharathena Duswapna Darshanam

यामेव रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम्

भरतेनापि तां रात्रिं स्वप्नो दृष्टोऽयमप्रियः

व्युष्टामेव तु तां रात्रिं दृष्ट्वा तं स्वप्नमप्रियम्

पुत्रो राजाधिराजस्य सुभृशं पर्यतप्यत

तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः

आयासं हि विनेष्यन्तः सभायां चक्रिरे कथाः

वादयन्ति तथा शान्तिं लासयन्त्यपि चापरे

नाटकान्यपरे प्राहुर्हास्यानि विविधानि

तैर्महात्मा भरतः सखिभिः प्रियवादिभिः

गोष्ठीहास्यानि कुर्वद्भिर्न प्राहृष्यत राघवः

तमब्रवीत्प्रियसखो भरतं सखिभिर्वृतम्

सुहृद्भिः पर्युपासीनः किं सखे नानुमोदसे

एवं ब्रुवाणं सुहृदं भरतः प्रत्युवाच

श्रृणु त्वं यन्निमित्तं मे दैन्यमेतदुपागतम्

स्वप्ने पितरमद्राक्षं मलिनं मुक्तमूर्द्धजम्

पतन्तमद्रिशिखरात् कलुषे गोमयह्रदे

प्लवमानश्च मे दृष्टः तस्मिन् गोमयह्रदे

पिबन्नञ्जलिना तैलं हसन्नपि मुहुर्मुहुः

ततस्तिलौदनं भुक्त्वा पुनःपुनरधःशिराः

तैलेनाभ्यक्तसर्वाङ्गस्तैलमेवावगाहत

स्वप्नेऽपि सागरं शुष्कं चन्द्रं पतितं भुवि

उपरुद्धां जगतीं तमसेव समावृताम्

औपवाह्यस्य नागम्य विषाणं शकलीकृतम्

सहसा चापि संशान्तं ज्वलितं जातवेदसम्

अवतीर्णां पृथिवीं शुष्कांश्च विविधान् द्रुमान्

अहं पश्यामि विध्वस्तान् सधूमांश्चापि पर्वतान्

पीठे कार्ष्णायसे चैनं निषण्णं कृष्णवाससम्

प्रहसन्ति स्म राजानं प्रमदाः कृष्णपिङ्गलाः

त्वरमाणश्च धर्मात्मा रक्तमाल्यानुलेपनः

रथेन खरयुक्तेन प्रयातो दक्षिणामुखः

प्रहसन्तीव राजानं प्रमदा रक्तवासिनी

प्रकर्षन्ती मया दृष्टा राक्षसी विकृतानना

एवमेतन्मया दृष्टमिमां रात्रिं भयावहाम्

अहं रामोऽथवा राजा लक्ष्मणो वा मरिष्यति

नरो यानेन यः स्वप्ने खरयुक्तेन याति हि

अचिरात्तस्य धूमाग्रं चितायां सम्प्रदृश्यते

एतन्निमित्तं दीनोऽहं तन्न वः प्रतिपूजये

शुष्यतीव मे कण्ठो स्वस्थमिव मे मनः

पश्यामि भयस्थानं भयं चैवोपधारये

भ्रष्टश्च स्वरयोगो मे च्छाया चोपहता मम

जुगुप्सन्निव चात्मानं पश्यामि कारणम्

इमां हि दुःस्वप्नगतिं निशाम्य तामनेकरूपामवितर्कितां पुरा

भयं महत्तद्धृदयान्न याति मे विचिन्त्य राजानमचिन्त्यदर्शनम्