Kanda 2 AYK-068-Bharathaya dutha Preshanam

तेषां हि वचनं श्रुत्वा वसिष्ठः प्रत्युवाच

मित्रामात्यगणान् सर्वान् ब्राह्मणांस्तानिदं वचः

यदसौ मातुलकुले पुरे राजगृहे सुखी

भरतो वसति भ्रात्रा शत्रुघ्नेन समन्वितः

तच्छीघ्रं जवना दूता गच्छन्तु त्वरितैर्हयैः

आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम्

गच्छन्त्विति ततः सर्वे वसिष्ठं वाक्यमब्रुवन्

तेषां तद्वचनं श्रुत्वा वसिष्ठो वाक्यमब्रवीत्

एहि सिद्धार्थ विजय जयन्ता शोकनन्दन

श्रूयतामितिकर्तव्यं सर्वानेव ब्रवीमि वः

पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैर्हयैः

त्यक्तशोकैरिदं वाच्यः शासनाद्भरतो मम

पुरोहितस्त्वां कुशलं प्राह सर्वे मन्त्रिणः

त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया

मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम्

भवन्तः शंसिषुर्गत्वा राघवाणामिमं क्षयम्

कौशेयानि वस्त्राणि भूषणानि वराणि

क्षिप्रमादाय राज्ञश्च भरतस्य गच्छत

दत्तपथ्यशना दूता जग्मुः स्वं स्वं निवेशनम्

केकयांस्ते गमिष्यन्तो हयानारुह्य सम्मतान्

ततः प्रास्थानिकं कृत्वा कार्यशेषमनन्तरम्

वसिष्ठेनाभ्यनुज्ञाता दूताः सन्त्वरिता ययुः

न्यन्तेनापरतालस्य प्रलम्बस्योत्तरं प्रति

निषेवमाणास्ते जग्मुर्नदीं मध्येन मालिनीम्

ते हस्तिनपुरे गङ्गां तीर्त्वा प्रत्यङ्मुखा ययुः

पाञ्चालदेशमासाद्य मध्येन कुरुजाङ्गलम्

सरांसि सुपूर्णानि नदीश्च विमलोदकाः

निरीक्षमाणास्ते जग्मुर्दूताः कार्यवशाद्द्रुतम्

ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम्

उपातिजग्मुर्वेगेन शरदण्डां जनाकुलाम्

निकूलवृक्षमासाद्य दिव्यं सत्योपयाचनम्

अभिगम्याभिवाद्यं तं कुलिड्गां प्राविशन् पुरीम्

अभिकालं ततः प्राप्य ते बोधिभवनाच्च्युताम्

पितृपैतामहीं पुण्यां तेरुरिक्षुमतीं नदीम्

अवेक्ष्याञ्जलिपानांश्च ब्राह्मणान् वेदपारगान्

ययुर्मध्येन बाह्लीकान् सुदामानं पर्वतम्

विष्णोः पदं प्रेक्षमाणा विपाशां चापि शाल्मलीम्

नदीर्वापीस्तटाकानि पल्वलानि सरांसि

पश्यन्तो विविधांश्चापि सिंहव्याघ्रमृगद्विपान्

ययुः पथाति महता शासनं भर्तुरीप्सवः

ते श्रान्तवाहना दूता विकृष्टेन पथा ततः

गिरिव्रजं पुरवरं शीघ्रमासेदुरञ्जसा

भर्तुः प्रियार्थं कुलरक्षणार्थं भर्तुश्च वंशस्य परिग्रहार्थम्

अहेडमानास्त्वरया स्म दूता रात्र्यां तु ते तत्पुरमेव याताः