Kanda 2 AYK-067-Arajaka Desha Varnanam

आक्रन्दितनिरानन्दा सास्रकण्ठजनाकुला

अयोध्यायामवतता सा व्यतीयाय शर्वरी

व्यतीतायां तु शर्वर्यामादित्यस्योदये ततः

समेत्य राजकर्तारः सभामीयुर्द्विजातयः

मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः

कात्यायनो गौतमश्च जाबालिश्च महायशाः

एते द्विजाः सहामात्यैः पृथग्वाचमुदीरयन्

वसिष्ठमेवाभिमुखाः श्रेष्ठं राजपुरोहितम्

अतीता शर्वरी दुःखं या नो वर्षशतोपमा

अस्मिन्पञ्चत्वमापन्ने पुत्रशोकेन पार्थिवे

स्वर्गतश्च महाराजो रामश्चारण्यमाश्रितः

लक्ष्मणश्चापि तेजस्वी रामेणैव गतः सह

उभौ भरतशत्रुघ्नौ कैकयेषु परन्तपौ

पुरे राजगृहे रम्ये मातामहनिवेशने

इक्ष्वाकूणामिहाद्यैव कश्चिद्राजा विधीयताम्

अराजकं हि नो राष्ट्रं विनाशमवाप्नुयात्

नाराजके जनपदे विद्युन्माली महास्वनः

अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा

नाराजके जनपदे बीजमुष्टिः प्रकीर्यते

नाराजके पितुः पुत्रो भार्या वा वर्तते वशे

नाराजके धनं चास्ति नास्ति भार्याप्यराजके

इदमत्याहितं चान्यत् कुतः सत्यमराजके

नाराजके जनपदे कारयन्ति सभां नराः

उद्यानानि रम्याणि हृष्टाः पुण्यगृहाणि

नाराजके जनपदे यज्ञशीला द्विजातयः

सत्त्राण्यन्वासते दान्ता ब्राह्मणाः संशितव्रताः

नाराजके जनपदे महायज्ञेषु यज्वनः

ब्राह्मणा वसुसम्पन्ना विसृजन्त्याप्तदक्षिणाः

नाराजके जनपदे प्रभूतनटनर्तकाः

उत्सवाश्च समाजाश्च वर्धन्ते राष्ट्रवर्धनाः

नाराजके जनपदे सिद्धार्था व्यवहारिणः

कथाभिरनुज्यन्ते कथाशीलाः कथाप्रियैः

नाराजके जनपदे उद्यानानि समागताः

सायाह्ने क्रीडितुं यान्ति कुमार्यो हेमभूषिताः

नाराजके जनपदे वाहनैः शीघ्रगामिभिः

नरा निर्यान्त्यरण्यानि नारीभिः सह कामिनः

नाराजके जनपदे धनवन्तः सुरक्षिताः

शेरते विवृतद्वाराः कृषिगोरक्षजीविनः

नाराजके जनपदे बद्धघण्टाविषाणिनः

अटन्ति राजमार्गेषु कुञ्जराः षष्टिहायनाः

नाराजके जनपदे शरान् सततमस्यताम्

श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने

नाराजके जनपदे वणिजो दूरगामिनः

गच्छन्ति क्षेममध्वानं बहुपण्यसमाचिताः

नाराजके जनपदे चरत्येकचरो वशी

भावयन्नात्मनात्मानं यत्र सांयगृहो मुनिः

नाराजके जनपदे योगक्षेमं प्रवर्तते

चाप्यराजके सेना शत्रून् विषहते युधि

नाराजके जनपदे हृष्टैः परमवाजिभिः

नराः संयान्ति सहसा रथैश्च परिमण्डिताः

नाराजके जनपदे नराः शास्त्रविशारदाः

संवदन्तोऽवतिष्ठन्ते वनेषूपवनेषु

नाराजके जनपदे माल्यमोदकदक्षिणाः

देवताभ्यर्चनार्थाय कल्प्यन्ते नियतैर्जनैः

नाराजके जनपदे चन्दनागरुरूषिताः

राजपुत्रा विराजन्ते वसन्त इव शाखिनः

यथा ह्यनुदका नद्यो यथा वाप्यतृणं वनम्

अगोपाला यथा गावस्तथा राष्ट्रमराजकम्

ध्वजो रथस्य प्रज्ञानं धूमो ज्ञानं विभावसोः

तेषां यो नो ध्वजो राजा देवत्वमितो गतः

नाराजके जनपदे स्वकं भवति कस्यचित्

मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम्

ये हि सम्भिन्नमर्यादा नास्तिकाश्छिन्नसंशयाः

तेऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः

यथा दृष्टिः शरीरस्य नित्यमेव प्रवर्तते

तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः

राजा सत्यं धर्मश्च राजा कुलवतां कुलम्

राजा माता पिता चैव राजा हितकरो नृणाम्

यमो वैश्रवणः शक्रो वरुणश्च महाबलः

विशेष्यन्ते नरेन्द्रेण वृत्तेन महता ततः

अहो तम इवेदं स्यान्न प्रज्ञायेत किञ्चन

राजा चेन्न भवेल्लोके विभजन् साध्वसाधुनी

जीवत्यपि महाराजे तवैव वचनं वयम्

नातिक्रमामहे सर्वे वेलां प्राप्येव सागरः

नः समीक्ष्य द्विजवर्य वृत्तं नृपं विना राज्यमरण्यभूतम्

कुमारमिक्ष्वाकुसुतं वदान्यं त्वमेव राजानमिहाभिषिञ्च