Kanda 2 AYK-066-Raja Sharirasya Thailakata Hanikshepaha

तमग्निमिव संशान्तमम्बुहीनमिवार्णवम्

हतप्रभमिवादित्यं स्वर्गस्थं प्रेक्ष्य पार्थिवम्

कौसल्या बाष्पपूर्णाक्षी विविधं शोककर्शिता

उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत

सकामा भव कैकेयि भुङ्क्ष्व राज्यमकण्टकम्

त्यक्त्वा राजानमेकाग्रा नृशंसे दुष्टचारिणि

विहाय मां गतो रामो भर्ता स्वर्गतो मम

विपथे सार्थहीनेव नाहं जीवितुमुत्सहे

भर्तारं तं परित्यज्य का स्त्रीदैवतमात्मनः

इच्छेज्जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः

लुब्धो बुद्ध्यते दोषान् किम्पाकमिव भक्षयन्

कुब्जानिमित्तं कैकेय्या राघवाणां कुलं हतम्

अनियोगे नियुक्तेन राज्ञा रामं विवासितम्

सभार्यं जनकः श्रुत्वा परितप्स्यत्यहं यथा

मामनाथां विधवां नाद्य जानाति धार्मिकः

रामः कमलपत्राक्षो जीवनाशमितो गतः

विदेहराजस्य सुता तथा सीता तपस्विनी

दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति

नदतां भीमघोषाणां निशासु मृगपक्षिणाम्

निशम्य नूनं सन्त्रस्ता राघवं संश्रयिष्यति

वृद्धश्चैवाल्पपुत्रश्च वेदैहीमनुचिन्तयन्

सोऽपि शोकसमाविष्टो ननु त्यक्ष्यति जीवितम्

साहमद्यैव दिष्टान्तं गमिष्यामि पतिव्रता

इदं शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम्

तां ततः संपरिष्वज्य विलपन्तीं तपस्विनीम्

व्यपनीय सुदुःखार्तां कौसल्यां व्यावहारिकाः

तैलद्रोण्यामथामात्याः संवेश्य जगतीपतिम्

राज्ञः सर्वाण्यथादिष्टाश्चक्रुः कर्माण्यनन्तरम्

तु सङ्कलनं राज्ञो विना पुत्रेण मन्त्रिणः

सर्वज्ञाः कर्तुमीषुस्ते ततो रक्षन्ति भूमिपम्

तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम्

हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यदेवयन्

बाहूनुद्यम्य कृपणा नेत्रप्रस्रवणैर्मुखैः

रुदन्त्यः शोकसन्तप्ताः कृपणं पर्यदेवयन्

हा महाराज रामेण सततं प्रियवादिना

विहीनाः सत्यसन्धेन किमर्थं विजहासि नः

कैकेय्या दुष्टभावाया राघवेण वियोजिताः

कथं पतिघ्न्या वत्स्यामः समीपे विधवा वयम्

हि नाथः सदास्माकं तव प्रभुरात्मवान्

वनं रामो गतः श्रीमान् विहाय नृपतिश्रियम्

त्वया तेन वीरेण विना व्यसनमोहिताः

कथं वयं निवत्स्यामः कैकेय्या विदूषिताः

यया तु राजा रामश्च लक्ष्मणश्च महाबलः

सीतया सह सन्त्यक्ताः कमन्यं हास्यति

ता बाष्पेण संवीताः शोकेन विपुलेन

व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रियः

निशा चन्द्रविहीनेव स्त्रीव भर्तृविवर्जिता

पुरी नाराजतायोध्या हीना राज्ञा महात्मना

बाष्पपर्याकुलजना हाहाभूतकुलाङ्गना

शून्यचत्वरवेश्मान्ता बभ्राज यथापुरम्

गते तु शोकात् त्रिदिवं नराधिपे महीतलस्थासु नृपाङ्गनासु

निवृत्तचारः सहसा गतो रविः प्रवृत्तचारा रजनी ह्युपस्थिता

ऋते तु पुत्राद्दहनं महीपतेर्न रोचयन्ते सुहृदः समागताः

इतीव तस्मिन् शयने न्यवेशयन् विचिन्त्य राजानमचिन्त्यदर्शनम्

गतप्रभा द्यौरिव भास्करं विना व्यपेतनक्षत्रगणेव शर्वरी

पुरी बभासे रहिता महात्मना चास्रकण्ठाकुलमार्ग चत्वरा

नराश्च नार्यश्च समेत्य सङ्घशो विगर्हमाणा भरतस्य मातरम्

तदा नगर्यां नरदेवसङ्क्षये बभूवुरार्ता शर्म लेभिरे