Kanda 2 AYK-065-Anthaha Purashokaha

अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि

वन्दिनः पर्युपातिष्ठंस्तत्पार्थिवनिवेशनम्

सूताः परमसंस्कारामङ्गलाश्चोत्तमश्रुताः

गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक्

राजानं स्तुवतां तेषामुदात्ताभिहिताशिषाम्

प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत

ततस्तु स्तुवतां तेषां सूतानां पाणिवादकाः

अपदानान्युदाहृत्य पाणिवादानवादयन्

तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः

शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः

व्याहृताः पुण्यशब्दाश्च वीणानां चापि निस्वनाः

आशीर्गेयं गाथानां पूरयामास वेश्म तत्

ततः शुचिसमाचाराः पर्युपस्थानकोविदाः

स्त्रीवर्षधरभूयिष्ठा उपतस्थुर्यथापुरम्

हरिचन्दनसंपृक्तमुदकं काञ्चनैर्घटैः

आनिन्युः स्नानशिक्षाज्ञा यथाकालं यथाविधि

मङ्गलालम्भनीयानि प्राशनीयान्युपस्करान्

उपनिन्युस्तथाप्यन्याः कुमारीबहुलाः स्त्रियः

सर्वलक्षणसम्पन्नं सर्वं विधिवदर्चितम्

सर्वं सुगुणलक्ष्मीवत्तद्बभूवाभिहारिकम्

तत्तु सूर्योदयं यावत्सर्वं परिसमुत्सुकम्

तस्थावनुपसम्प्राप्तं किंस्विदित्युपशङ्कितम्

अथा याः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः

ताः स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन्

तथाप्युचितवृत्तास्ता विनयेन नयेन

ह्यस्य शयनं स्पृष्ट्वा किञ्चिदप्युपलेभिरे

ता वेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताः

प्रतिस्रोतस्तृणाग्राणां सदृशं सञ्चकाशिरे

अथ संवेपमानानां स्त्रीणां दृष्ट्वा पार्थिवम्

यत्तदाशङ्कितं पापं तस्य जज्ञे विनिश्चयः

कौसल्या सुमित्रा पुत्रशोकपराजिते

प्रसुप्ते प्रबुध्येते यथाकालसमन्विते

निष्प्रभा विवर्णा सन्ना शोकेन सन्नता

व्यराजत कौसल्या तारेव तिमिरावृता

कौसल्यानन्तरं राज्ञः सुमित्रा तदनन्तरम्

स्म विभ्राजते देवी शोकाश्रुलुलितानना

ते दृष्ट्वा तथा सुप्ते उभे देव्यौ तु नृपम्

सुप्तमेवोद्गतप्राणमन्तःपुरमदृश्यत

ततः प्रचुक्रुशुर्दीनाः सस्वरं ता वराङ्गनाः

करेणव इवारण्ये स्थानप्रच्युतयूथपाः

तासामाक्रन्दशब्देन सहसोद्गतचेतने

कौसल्या सुमित्रा त्यक्तनिद्रे बभूवतुः

कौसल्या सुमित्रा दृष्ट्वा स्पृष्ट्वा पार्थिवम्

हा नाथेति परिक्रुश्य पेततुर्धरणीतले

सा कोसलेन्द्रदुहिता वेष्टमाना महीतले

बभ्राज रजोध्वस्ता तारेव गगनाच्च्युता

नृपे शान्तगुणे जाते कौसल्यां पतितां भुवि

अपश्यंस्ताः स्त्रियः सर्वा हतां नागवधूमिव

ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः

रुदन्त्यः शोकसन्तप्ता निपेतुर्गतचेतनाः

ताभिः बलवान्नादः क्रोशन्तीभिरनुद्रुतः

येन स्थिरीकृतं भूयस्तद्गृहं समनादयत्

तत्समुत्त्रस्तसम्भ्रान्तं पर्युत्सुकजनाकुलम्

सर्वतस्तुमुलाक्रन्दं परितापार्तबान्धवम्

सद्योप निपतितानन्दं दीनविक्लवदर्शनम्

बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः

अतीतमाज्ञाय तु पार्थिवर्षभं यशस्विनं सम्परिवार्यपत्नयः

भृशं रुदन्त्यः करुणं सुदुःखिताः प्रगृह्य बाहू व्यलपन्ननाथवत्