Kanda 2 AYK-064-Dashratha Mruthihi

वधमप्रतिरूपं तु महर्षेस्तस्य राघवः

विलपन्नेव धर्मात्मा कौसल्यां पुनरब्रवीत्

तदज्ञानान्महत्पापं कृत्वाहं सङ्कुलेन्द्रियः

एकस्त्वचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत्

ततस्तं घटमादाय पूर्णं परमवारिणा

आश्रमं तमहं प्राप्य यथाख्यातपथं गतः

तत्राहं दुर्बलावन्धौ वृद्धावपरिणायकौ

अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ

तन्निमित्ताभिरासीनौ कथाभिरपरिक्रमौ

तामाशां मत्कृते हीनावुदासीनावनाथवत्

शोकोपहतचित्तश्च भयसन्त्रस्तचेतनः

तच्चाश्रमपदं गत्वा भूयः शोकमहं गतः

पदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषत

किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय

यन्निमित्तमिदं तात सलिले क्रीडितं त्वया

उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम्

यद्व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया

तन्मनसि कर्तव्यं त्वया तात तपस्विना

त्वं गतिस्त्वगतीनां चक्षुस्त्वं हीनचक्षुषाम्

समासक्तास्त्वयि प्राणाः किं त्वं नो नाभिभाषसे

मुनिमव्यक्तया वाचा तमहं सज्जमानया

हीनव्यञ्जनया प्रेक्ष्य भीतोभीत इवाब्रवम्

मनसः कर्मचेष्टाभिरभिसंस्तभ्य वाग्बलम्

आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम्

क्षत्ित्रयोऽहं दशरथो नाहं पुत्त्रो महात्मनः

सज्जनावमतं दुःखमिदं प्राप्तं स्वकर्मजम्

भगवंश्चापहस्तोऽहं सरयूतीरमागतः

जिघांसुः श्वापदं कञ्चिन्निपाने चागतं गजम्

तत्र श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः

द्विपोऽयमिति मत्वाऽयं बाणेनाभिहतो मया

गत्वा नद्यास्ततस्तीरमपश्यमिषुणा हृदि

विनिर्भिन्नं गतप्राणं शयानं भुवि तापसम्

भगवन् शब्दमालक्ष्य मया गजजिघांसुना

विसृष्टोऽम्भसि नाराचस्ततस्ते निहतः सुतः

ततस्तस्यैव वचनादुपेत्य परितप्यतः

मया सहसा बाण उद्धृतो मर्मतस्तदा

चोद्धृतेन बाणेन तत्रैव स्वर्गमास्थितः

भवन्तौ पितरौ शोचन्नन्धाविति विलप्य

शेषमेवङ्गते यत्स्यात्तत्प्रसीदतु मे मुनिः\*

शापोवाऽनुग्रहो वा यः कर्तव्यस्तं करोत्वित्यर्थः

तच्छ्रुत्वा वचः क्रूरं मयोक्तमघशंसिना

नाशकत्तीव्रमायासमकर्तुं भगवानृषिः

बाष्पपूर्ण वदनो निश्वसन् शोककर्शितः

मामुवाच महातेजाः कृताञ्जलिमुपस्थितम्

यद्येतदशुभं कर्म त्वं मे कथयेः स्वयम्

फलेन्मूर्द्धा स्म ते राजन् सद्यः शतसहस्रधा

ज्ञानपूर्वं कृतः स्थानाच्च्यावयेदपि वज्रिणम्\*

ज्ञानकृतस्तु विशेषतश्च्यावयेत्

सप्तधा तु फलेन्मूर्द्धा मुनौ तपसि तिष्ठति

ज्ञानाद्विसृजतः शस्त्रं तादृशे ब्रह्मवादिनि

अपि ह्यद्य कुलं स्यादिक्ष्वाकूणां कुतो भवान्

नय नौ नृपतं देशमिति मां चाभ्यभाषत

अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम्

रुधिरेणावसिक्ताङ्गं प्रकीर्णाजिनवाससम्

शयानं भुवि निस्सञ्ज्ञं धर्मराजवशङ्गतम्

अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ

अस्पर्शयमहं पुत्रं तु मुनिं सह भार्यया

तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौ

निपेततुः शरीरेऽस्य पिता चास्येदमब्रवीत्

नाभिवादयसे माऽद्य मामभिभाषसे

किं नु शेषे भूमौ त्वं वत्स किं कुपितो ह्यसि

त्वहं ते प्रियः पुत्र मातरं पश्य धार्मिक

किन्नु नालिङ्गसे पुत्र सुकुमार वचो वद

कस्य वाऽपररात्रेऽहं श्रोष्यामि हृदयङ्गमम्

अधीयानस्य मधुरं शास्त्रं वान्यद्विशेषतः

को मां सन्ध्यामुपास्यैव स्नात्वा हुतहुताशनः

श्लाघयिष्यत्युपासीनः पुत्रशोकभयार्दितम्

कन्दमूलफलं हृत्वा को मां प्रियमिवातिथिम्

भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम्

इमामन्धां वृद्धां मातरं ते तपस्विनीम्

कथं वत्स भरिष्यामि कृपणां पुत्रगर्धिनीम्

तिष्ठ मां मागमः पुत्र यमस्य सदनं प्रति

श्वो मया सह गन्तासि जनन्या समेधितः

उभावपि शोकार्तावनाथौ कृपणो वने

क्षिप्रमेव गमिष्यावस्त्वयाऽहीनौ यमक्षयम्

ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम्

क्षमतां धर्मराजो मे बिभृयात्पितरावयम्

दातुमर्हति धर्मात्मा लोकपालो महायशाः

ईदृशस्य ममाक्षय्यामेकामभयदक्षिणाम्

अपापोऽसि यदा पुत्र निहतः पापकर्मणा

तेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम्

यान्ति शूरा गतिं यां सङ्ग्रामेष्वनिवर्तिनः

हतास्त्वभिमुखाः पुत्र गतिं तां परमां व्रज

यां गतिं सगरः शैब्यो दिलीपो जनमेजयः

नहुषो धुन्धुमारश्च प्राप्तास्तां गच्छ पुत्रक

या गतिः सर्वसाधूनां स्वाध्यायात्तपसा या

या भूमिदस्याहिताग्नेरेकपत्नीव्रतस्य

गोसहस्रप्रदातॄणां या या गुरुभृतामपि

देहन्यासकृतां या तां गतिं गच्छ पुत्रक

हि त्वस्मिन् कुले जातो गच्छत्यकुशलां गतिम्

तु यास्यति येन त्वं निहतो मम बान्धवः

एवं कृपणं तत्र पर्यदेवयतासकृत्

ततोऽस्मै कर्तुमुदकं प्रवृत्तः सह भार्यया

तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः

स्वर्गमध्यारुहत् क्षिप्रं शक्रेण सह धर्मवित्

आबभाषे तौ वृद्धौ सह शक्रेण तापसः

आश्वास्य मुहूर्तं तु पितरौ वाक्यमब्रवीत्

स्थानमस्मि महत्प्राप्तो भवतोः परिचारणात्

भवन्तावपि क्षिप्रं मम मूलमुपैष्यतः

एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता

आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः

कृत्वा तूदकं तूर्णं तापसः सह भार्यया

मामुवाच महातेजाः कृताञ्जलिमुपस्थितम्

अद्यैव जहि मां राजन् मरणे नास्ति मे व्यथा

यच्छरेणैकपुत्रं मां त्वमकार्षीरपुत्रकम्

त्वया तु यदविज्ञानान्निहतो मे सुतः शुचिः

तेन त्वामभिशप्स्यामि सुदुःखमतिदारुणम्

पुत्रव्यसनजं दुःखं यदेतन्मम साम्प्रतम्

एवं त्वं पुत्रशोकेन राजन् कालं करिष्यसि

अज्ञानात्तु हतो यस्मात् क्षत्ित्रयेण त्वया मुनिः

तस्मात्त्वां नाविशत्याशु ब्रह्महत्या नराधिप

त्वामप्ये तादृशो भावः क्षिप्रमेव गमिष्यति

जीवितान्तकरो घोरो दातारमिव दक्षिणा

एवं शापं मयि न्यस्य विलप्य करुणं बहु

चितामारोप्य देहं तन्मिथुनं स्वर्गमभ्ययात्

तदेतच्चिन्तयानेन स्मृतं पापं मया स्वयम्

तदा बाल्यात् कृतं देवि शब्दवेध्यनुकर्षिणा

तस्यायं कर्मणो देवि विपाकः समुपस्थितः

अपथ्यैः सह सम्भुक्तो व्याधिमन्नरसो यथा

तस्मान्मामागतं भद्रे तस्योदारस्य तद्वचः

चक्षुर्भ्यां त्वां पश्यामि कौसल्ये साधु मा स्पृश

इत्युक्त्वा रुदंस्त्रस्तो भार्यामाह भूमिपः

सदृशं तत्तु तस्यैव यदनेन कृतं मयि\*

सदृशं तत्तु तस्यैव यदनेन कृतं मयि

दुर्वृत्तमपि कः पुत्रं त्यजेद्भुवि विचक्षणः

कश्च प्रव्राज्यमानो वा नासूयेत्पितरं सुतः

यदि मां संस्पृशेद्रामः सकृदद्य लभेत वा

यमक्षयमनुप्राप्ता द्रक्ष्यन्ति नहि मानवाः

चक्षुषा त्वां पश्यामि स्मृतिर्मम विलुप्यते

दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम्

अतस्तु किं दुःखतरं यदहं जीवितक्षये

नहि पश्यामि धर्मज्ञं रामं सत्यपराक्रमम्

तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः

उच्छोषयति मे प्राणान् वारिस्तोकमिवातपः

ते मनुष्यादेवास्ते ये चारुशुभकुण्डलम्

मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः

पद्मपत्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम्

धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम्

सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य

सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम्

निवृत्तवनवासं तमयोध्यां पुनरागतम्

द्रक्ष्यन्ति सुखिनो रामं शुक्रं मार्गगतं यथा

कौसल्ये चित्तमोहेन हृदयं सीदतीव मे

वेदये संयुक्तान् शब्दस्पर्शरसानहम्

चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे

क्षीणस्नेहस्य दीपस्य संसक्ता रश्मयो यथा

अयमात्मभवः शोको मामनाथमचेतनम्

संसादयति वेगेन यथा कूलं नदीरयः

हा राघव महाबाहो हा ममायासनाशन

हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत

हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि

हा नृशंसे ममामित्रे कैकेयि कुलपांसनि

इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ

राजा दशरथः शोचञ्जीवितान्मुपागमत्

यदा तु दीनं कथयन्नराधिपः प्रियस्य पुत्रस्य विवासनातुरः

गतेऽर्धरात्रे भृशदुःखपीडितस्तदा जहौ प्राणमुदारदर्शनः