Kanda 2 AYK-061-Kousalya Krutha Dahsratha Nindaa

वनं गते धर्मपरे रामे रमयतां वरे

कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत्

यद्यपि त्रिषु लोकेषु प्रथितं ते महद्यशः

सानुक्रोशो वदान्यश्च प्रियवादी राघवः

कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया

दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः

सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता

कथमुष्णञ्च शीतञ्च मैथिली प्रसहिष्यते

भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम्

वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते

गीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता

कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम्

महेन्द्रध्वजसङ्काशः क्वनु शेते महाभुजः

भुजं परिघसङ्काशमुपधाय महाबलः

पद्मवर्णं सुकेशान्तं पद्मनिश्वासमुत्तमम्

कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम्

वज्रसारमयं नूनं हृदयं मे संशयः

अपश्यन्त्या तं यद्वै फलतीदं सहस्रधा

यत्त्वयाऽकरुणं कर्म व्यपोह्य मम बान्धवाः

निरस्ताः परिधावन्ति सुखार्हाः कृपणा वने

यदि पञ्चदशे वर्षे राघवः पुनरेष्यति

जह्याद्राज्यञ्च कोशञ्च भरतेनोपभुज्यते

भोजयन्ति किल श्राद्धे केचित् स्वानेव बान्धवान्

ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान्

तत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः

पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः

ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुं द्विजर्षभाः

नाभ्युपैतुमलं प्राज्ञाः शृङ्गच्छेदमिवर्षभाः

एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशाम्पते

भ्राता ज्येष्ठो वरिष्ठश्च किमर्थं नावमंस्यते

परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति

एवमेव नरव्याघ्रः परलीढं मन्यते

हविराज्यं पुरोडाशः कुशा यूपाश्च खादिराः

नैतानि यातयामानि कुर्वन्ति पुनरध्वरे

तथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव

नाभिमन्तुमलं रामो नष्टसोममिवाध्वरम्

नैवंविधमसत्कारं राघवो मर्षयिष्यति

बलवानिव शार्दूलो वालधेरवमर्शनम्

नैतस्य सहिता लोका भयं कुर्युर्महामृधे

अधर्मं त्विह धर्मात्मा लोकं धर्मेण योजयेत्

नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः

युगान्त इव भूतानि सागरानपि निर्दहेत्

तादृशः सिंहबलो वृषभाक्षो नरर्षभः

स्वयमेव हतः पित्रा जलजेनात्मजो यथा

द्विजातिचरितो धर्मः शास्त्रदृष्टः सनातनः

यदि ते धर्मनिरते त्वया पुत्रे विवासिते

गतिरेका पतिर्नार्या द्वितीया गतिरात्मजः

तृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते

तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः

वनं गन्तुमिच्छामि सर्वथा निहता त्वया

हतं त्वया राज्यमिदं सराष्ट्रंहतस्तथात्मा सह मन्त्रिमिश्च

हता सपुत्रास्मि हताश्च पौराः सुतश्च भार्या तव प्रहृष्टौ

इमां गिरं दारुणशब्दसंश्रितां निशम्य राजापि मुमोह दुःखितः

ततः शोकं प्रविवेश पार्थिवः स्वदुष्कृतं चापि पुनस्तदा स्मरन्