Kanda 2 AYK-060-Sumanthra Krutha Kousalya Santvanam

ततो भूतोपसृष्टेव वेपमाना पुनःपुनः

धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत्

नय मां यत्र काकुत्स्थः सीता यत्र लक्ष्मणः

तान् विना क्षणमप्यत्र जीवितुं नोत्सहे ह्यहम्

निवर्तय रथं शीघ्रं दण्डकान्नय मामपि

अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम्

बाष्पवेगोपहतया वाचा सज्जमानया

इदमाश्वासयन् देवीं सूतः प्राञ्जलिरब्रवीत्

त्यज शोकञ्च मोहञ्च सम्भ्रमं दुःखजं तथा

व्यवधूय सन्तापं वने वत्स्यति राघवः

लक्ष्मणश्चापि रामस्य पादौ परिचरन् वने

आराधयति धर्मज्ञः परलोकं जितेन्द्रियः

विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव

विस्रम्भं लभतेऽभीता रामे सन्न्यस्तमानसा

नास्या दैन्यं कृतं किञ्चित् सुसूक्ष्ममपि लक्ष्यते

उचितेव प्रवासानां वैदेही प्रतिभाति मा

नगरोपवनं गत्वा यथा स्म रमते पुरा

तथैव रमते सीता निर्जनेषु वनेष्वपि

बालेव रमते सीताऽबालचन्द्रनिभानना

रामारामे ह्यधीनात्मा विजनेऽपि वेन सती

तद्गतं हृदयं ह्यस्यास्तदधीनं जीवितम्

अयोध्यापि भवेत्तस्या रामहीना तथा वनम्

पथि पृच्छति वैदेही ग्रामांश्च नगराणि

गतिं दृष्ट्वा नदीनाञ्च पादपान् विविधानपि

रामं वा लक्ष्मणं वापि पृष्ट्वा जानाति जानकी

अयोध्याक्रोशमात्रे तु विहारमिव संश्रिता

इदमेव स्मराम्यस्याः सहसैवोपजल्पितम्

कैकेयीसंश्रितं वाक्यं नेदानीं प्रतिभाति मा

ध्वंसयित्वा तु तद्वाक्यं प्रमादात् पर्युपस्थितम्

ह्लादनं वचनं सूतो देव्या मधुरमब्रवीत्

अध्वना वातवेगेन सम्भ्रमेणातपेन

विगच्छति वैदेह्याश्चन्द्रांशुसदृशी प्रभा

सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम्

वदनं तद्वदान्याया वैदेह्या विकम्पते

अलक्तरसरक्ताभावलक्तरसवर्जितौ

अद्यापि चरणौ तस्याः पद्मकोशसमप्रमौ

नूपुरोद्घुष्टहेलेव खेलं गच्छति भामिनी

इदानीमपि वैदेही तद्रागान्न्यस्तभूषणा

गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनमाश्रिता

नाहारयति सन्त्रासं बाहू रामस्य संश्रिता

शोच्यास्ते चात्मानः शोच्यो नापि जनाधिपः

इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम्

विधूय शोकं परिहृष्टमानसा महर्षियाते पथि सुव्यवस्थिताः

वनेरता वन्यफलाशनाः पितुः शुभां प्रतिज्ञां परिपालयन्ति ते

तथापि सूतेन सुयुक्तवादिना निवार्यमाणा सुतशोककर्शिता

चैव देवी विरराम कूजितात् प्रियेति पुत्रेति राघवेति