Kanda 2 AYK-053-Rama Lakshmana Samvadhaha

तं वृक्षं समासाद्य सन्ध्यामन्वास्य पश्चिमाम्

रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम्

अद्येयं प्रथमा रात्रिर्याता जनपदाद्बहिः

या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि

जागर्त्तव्यमतन्द्रिभ्यामद्यप्रभृति रात्रिषु

योगक्षेमं हि सीताया वर्तते लक्ष्मणावयोः

रात्रिं कथञ्चिदेवेमां सौमित्रे वर्तयामहे

उपावर्तामहे भूमावास्तीर्य स्वयमार्जितैः

तु संविश्य मेदिन्यां महार्हशयनोचितः

इमाः सौमित्रयो रामो व्याजहार कथाः शुभाः

ध्रुवमद्य महाराजो दुःखं स्वपिति लक्ष्मण

कृतकामा तु कैकेयी तुष्टा भवितुमर्हति

सा हि देवी महाराजं कैकेयी राज्यकारणात्

अपि च्यावयेत् प्राणान् दृष्ट्वा भरतमागतम्

अनाथश्च हि वृद्धश्च मया चैव विनाकृतः

किं करिष्यति कामात्मा कैकेयीवशमागतः

इदं व्यसनमालोक्य राज्ञश्च मतिविभ्रमम्

काम एवार्थधर्माभ्यां गरीयानिति मे मतिः

को ह्यविद्वानपि पुमान् प्रमदायाः कृते त्यजेत्

छन्दानुवर्त्तिनं पुत्रं ततो मामिव लक्ष्मण

सुखी बत सभार्यश्च भरतः केकयीसुतः

मुदितान् कोसलानेको यो भोक्ष्यत्यधिराजवत्

हि सर्वस्य राज्यस्य मुखमेकं भविष्यति

ताते वयसातीते मयि चारण्यमास्थिते

अर्थधर्मौ परित्यज्य यः काममनुवर्तते

एवमापद्यते क्षिप्रं राजा दशरथो यथा

मन्ये दशरथान्ताय मम प्रव्राजनाय

कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य

अपीदानीं कैकेयी सौभाग्यमदमोहिता

कौसल्यां सुमित्रां सम्प्रबाधेत मत्कृते

मा स्म मत्कारणाद्देवी सुमित्रा दुःखमावसेत्

अयोध्यामित एव त्वं काल्ये प्रविश लक्ष्मण

अहमेको गमिष्यामि सीतया सह दण्डकान्

अनाथाया हि नाथस्त्वं कौसल्याया भविष्यसि

क्षुद्रकर्मा हि कैकेयी द्वेष्यमन्याय्यमाचरेत्

परिदद्या हि धर्मज्ञे भरते मम मातरम्

नूनं जात्यन्तरे कस्मिन् स्त्रियः पुत्रैर्वियोजिताः

जनन्या मम सौमित्रे तस्मादेतदुपस्थितम्

मया हि चिरपुष्टेन दुःखसंवर्द्धितेन

विप्रायुज्यत कौसल्या फलकाले धिगस्तु माम्

मा स्म सीमन्तिनी काचिज्जनयेत् पुत्रमीदृशम्

सौमित्रे योऽहमम्बाया दद्मि शोकमनन्तकम्

मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मण शारिका

यस्यास्तच्छ्रूयते वाक्यं शुक पादमरेर्दश

शोचन्त्या अल्पभाग्याया किञ्चिदुपकुर्वता

पुत्रेण किमपुत्राया मया कार्य्यमरिन्दम

अल्पभाग्या हि मे माता कौसल्या रहिता मया

शेते परमदुःखार्त्ता पतिता शोकसागरे

एको ह्यहमयोध्यां पृथिवीं चापि लक्ष्मण

तरेयमिषुभिः क्रुद्धो ननु वीर्यमकारणम्

अधर्मभयभीतश्च परलोकस्य चानघ

तेन लक्ष्मण नाद्याहमात्मानमभिषेचये

एतदन्यच्च करुणं विलप्य विजने वने

अश्रुपूर्णमुखो रामो निशि तूष्णीमुपाविशत्

विलप्योपरतं रामं गतार्चिषमिवानलम्

समुद्रमिव निर्वेगमाश्वासयत लक्ष्मणः

ध्रुवमद्य पुरी राजन्नयोध्याऽऽयुधिनां वर

निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी

नैतदौपयिकं राम यदिदं परितप्यसे

विषादयसि सीतां मां चैव पुरुषर्षभ

सीता त्वया हीना चाहमपि राघव

मुहूर्त्तमपि जीवावो जलान्मत्स्याविवोद्धृतौ

हि तातं शत्रुघ्नं सुमित्रां परन्तप

द्रष्टुमिच्छेयमद्याहं स्वर्गं वापि त्वया विना

ततस्तत्र सुखासीनौ नातिदूरे निरीक्ष्य ताम्

न्यग्रोधे सुकृतां शय्यां भेजाते धर्मवत्सलौ

लक्ष्मणस्योत्तमपुष्कलं वचो निशम्य चैवं वनवासमादरात्

समाः समस्ता विदधे परन्तपः प्रपद्य धर्मं सुचिराय राघवः

ततस्तु तस्मिन् विजने वने तदा महाबलौ राघववंशवर्द्धनौ

तौ भयं सम्भ्रममभ्युपेयतुर्यथैव सिंहौ गिरिसानुगोचरौ