Kanda 2 AYK-046-Pouran Vihaya Ramadeenam Gamanam

ततस्तु तमसातीरं रम्यमाश्रित्य राघवः

सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत्

इयमद्य निशा पूर्वा सौमित्रे प्रहिता वनम्

वनवासस्य भद्रं ते नोत्कण्ठितुमर्हसि

पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः

यथानिलयमायद्भिर्निलीनानि मृगद्विजैः

अद्यायोध्या तु नगरी राजधानी पितुर्मम

सस्त्रीपुंसागतानस्मान् शोचिष्यति संशयः

अनुरक्ता हि मनुजा राजानं बहुभिर्गुणैः

त्वां मां नरव्याघ्र शत्रुघ्नभरतौ तथा

पितरं चानुशोचामि मातरं यशस्विनीम्

अपि वाऽन्धौ भवेतां तु रुदन्तौ तावभीक्ष्णशः

भरतः खलु धर्मात्मा पितरं मातरं मे

धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति

भरतस्यानृशंसत्वं विचिन्त्याहं पुनःपुनः

नानुशोचामि पितरं मातरं चापि लक्ष्मण

त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम्

अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता

अद्भिरेव तु सौमित्रे वत्स्याम्यद्य निशामिमाम्

एतद्धि रोचते मह्यं वन्येऽपि विविधे सति

एवमुक्त्वा तु सौमित्रिं सुमन्त्रमपि राघवः

अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच

सोऽश्वान् सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते

प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः

उपास्य तु शिवां सन्ध्यां दृष्ट्वा रात्रिमुपस्थिताम्

रामस्य शयनं चक्रे सूतः सौमित्रिणा सह

तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम्

रामः सौमित्रिणा सार्द्धं सभार्यः संविवेश

सभार्यं सम्प्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः

कथयामास सूताय रामस्य विविधान् गुणान्

जाग्रतो ह्येव तां रात्रिं सौमित्रेरुदितो रविः

सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान्

गोकुलाकुलतीरायास्तमसाया विदूरतः

अवसत्तत्र तां रात्रिं रामः प्रकृतिभिः सह

उत्थाय तु महातेजाः प्रकृतीस्ता निशाम्य

अब्रवीद्भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम्

अस्मद्व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्वपि

वृक्षमूलेषु संसुप्तान् पश्य लक्ष्मण साम्प्रतम्

यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्त्तने

अपि प्राणानसिष्यन्ति तु त्यक्ष्यन्ति निश्चयम्

यावदेव तु संसुप्तास्तावदेव वयं लघु

रथमारुह्य गच्छाम पन्थानमकुतोभयम्

अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः

स्वपेयुरमुरक्ता मां वृक्षमूलानि संश्रिताः

पौरा ह्यात्मकृताद्दुःखाद्विप्रमोक्ष्या नृपात्मजैः

ते खल्वात्मना योज्या दुःखेन पुरवासिनः

अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिव स्थितम्

रोचते मे तथा प्राज्ञ क्षिप्रमारुह्यतामिति

अथ रामोऽब्रवीच्छ्रीमान् सुमन्त्रं युज्यतां रथः

गमिष्यामि ततोऽरण्यं गच्छ शीघ्रमितः प्रभो

सूतस्ततः सन्त्वरितः स्यन्दनं तैर्हयोत्तमैः

योजयित्वाथ रामाय प्राञ्जलिः प्रत्यवेदयत्

अयं युक्तो महाबाहो रथस्ते रथिनां वर

तमारोह सुभद्रं ते ससीतः सहलक्ष्मणः

तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदः

शीघ्रगामाकुलावर्त्तां तमसामतरन्नदीम्

सन्तीर्य्य महाबाहुः श्रीमान् शिवमकण्टकम्

प्रापद्यत महामार्गमभयं भयदर्शिनाम्

मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद्वचः

उदङ्मुखः प्रयाहि त्वं रथमास्थाय सारथे

मुहूर्तं त्वरितं गत्वा निवर्तय रथं पुनः

यथा विद्युः पौरा मां तथा कुरु समाहितः

रामस्य वचनं श्रुत्वा तथा चक्रे सारथिः

प्रत्यागम्य रामस्य स्यन्दनं प्रत्यवेदयत्

तौ संप्रयुक्तं तु रथं समास्थितौ तदा ससीतौ रघुवंशवर्द्धनौ

प्रचोदयामास ततस्तुरङ्गमान् सारथिर्येन पथा तपोवनम्

ततः समास्थाय रथं महारथः ससारथिर्दाशरथिर्वनं ययौ

उदङ्मुखं तं तु रथं चकार प्रयाणमाङ्गल्यनिमित्तदर्शनात्