Kanda 2 AYK-045-Thamasa Theera Gamanam

अनुरक्ता महात्मानं रामं सत्यपराक्रमम्

अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः

निवर्तितेऽपि बलात् सुहृद्वर्गे राजनि

नैव ते सन्न्यवर्तन्त रामस्यानुगता रथम्

अयोध्यानिलयानां हि पुरुषाणां महा यशाः

बभूव गुणसम्पन्नः पूर्णचन्द्र इव प्रियः

याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस्तदा

कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत

अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव

उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव

या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम्

मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम्

हि कल्याणचारित्रः कैकेय्यानन्दवर्द्धनः

करिष्यति यथावद्वः प्रियाणि हितानि

ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः

अनुरूपः वो भर्त्ता भविष्यति भयापहः

हि राजगुणैर्युक्तो युवराजः समीक्षितः

अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम्

तप्येद्यथा चासौ वनवासं गते मयि

महाराजस्तथा कार्यो मम प्रियचिकीर्षया

यथायथा दाशरथिर्धर्म एव स्थितोऽभवत्

तथातथा प्रकृतयो रामं पतिमकामयन्

बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह

चकर्षेव गुणैर्बद्ध्वा जनं पुरनिवासिनम्

ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा

वयःप्रकम्पशिरसो दूरादूचुरिदं वचः

वहन्तो जवना रामं भो भो जात्या स्तुरङ्गमाः

निवर्त्तध्वं गन्तव्यं हिता भवत भर्त्तरि

कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः

यूयं तस्मान्निवर्त्तध्वं याचनां प्रतिवेदिताः

धर्मतः विशुद्धात्मा वीरः शुभदृढव्रतः

उपवाह्यस्तु वो भर्त्ता नापवाह्यः पुराद्वनम्

एवमार्तप्रलापांस्तान् वृद्धान् प्रलपतो द्विजान्

अवेक्ष्य सहसा रामो रथादवततार

पद्भ्यामेव जगामाथ ससीतः सहलक्ष्मणः

सन्निकृष्टपदन्यासो रामो वनपरायणः

द्विजातींस्तु पदातींस्तान् रामश्चारित्रवत्सलः

शशाक घृणाचक्षुः परिमोक्तुं रथेन सः

गच्छन्तमेव तं दृष्ट्वा रामं सम्भ्रान्तचेतसः

ऊचुः परमसन्तप्ता रामं वाक्यमिदं द्विजाः

ब्राह्मण्यं कृत्स्नमेतत्त्वां ब्रह्मण्यमनुगच्छति

द्विजस्कन्धाधिरूढास्त्वामग्नयोप्यनुयान्त्यमी

वाजपेयसमुत्थानि छत्राण्येतानि पश्य नः

पृष्ठतोऽनुप्रयातानि मेघानिव जलात्यये

अनवाप्तातपत्रस्य रश्मिसन्तापितस्य ते

एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयिकैः

या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी

त्वत्कृते सा कृता वत्स वनवासानुसारिणी

हृदयेष्वेव तिष्ठन्ति वेदा ये नः परं धनम्

वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः

पुनर्निश्चयः कार्यस्त्वद्गतौ सुकृता मतिः

त्वयि धर्मव्यपेक्षे तु किं स्याद्धर्ममपेक्षितुम्

याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः

शिरोभिर्निभृताचार महीपतनपांसुलैः

बहूनां वितता यज्ञा द्विजानां इहागताः

तेषां समाप्तिरायत्ता तव वत्स निवर्त्तने

भक्तिमन्ति हि भूतानि जङ्गमाजङ्गमानि

याचमानेषु राम त्वं भक्तिं भक्तेषु दर्शय

अनुगन्तुमशक्तास्त्वां मूलैरुद्धतवेगिनः

उन्नता वायुवेगेन विक्रोशन्तीव पादपाः

निश्चेष्टाहारसञ्चारा वृक्षैकस्थानविष्ठिताः

पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम्

एवं विक्रोशतां तेषां द्विजातीनां निवर्त्तने

ददृशे तमसा तत्र वारयन्तीव राघवम्

ततः सुमन्त्रोऽपि रथाद्विमुच्य श्रान्तान् हयान् सम्परिवर्त्त्य शीघ्रम्

पीतोदकांस्तोयपरिप्लुताङ्गानचारयद्वै तमसाविदूरे