Kanda 2 AYK-044-Kousalya Santhvanam

विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम्

इदं धर्म्ये स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत्

तवार्ये सद्गुणैर्युक्तः पुत्रः पुरुषोत्तमः

किं ते विलपितेनैवं कृपणं रुदितेन वा

यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः

साधु कुर्वन् महात्मानं पितरं सत्यवादिनम्

शिष्टैराचरिते सम्यक्छश्वत् प्रेत्यफलोदये

रामो धर्मे स्थितः श्रेष्ठो शोच्यः कदाचन

वर्त्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन् सदाऽनघः

दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः

अरण्यवासेव यद्दुःखं जानती वै सुखोचिता

अनुगच्छति वैदेही धर्मात्मानं तवात्मजम्

कीर्त्तिभूतां पताकां यो लोके भ्रमयति प्रभुः

धर्मसत्यव्रतधनः किं प्राप्तस्तवात्मजः

व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम्

गात्रमंशुभिः सूर्यः सन्तापयियुमर्हति

शिवः सर्वेषु कालेषु काननेभ्यो विनिस्सृतः

राघवं युक्तशीतोष्णः सेविष्यति सुखोऽनिलः

शयानमनघं रात्रौ पितेवाभिपरिष्वजन्

रश्मिभिः संस्पृशन् शीतैश्चन्द्रमा ह्लादयिष्यति

ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे

दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे

शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः

असन्त्रस्तोप्यरण्यस्थो वेश्मनीव निवत्स्यति

यस्येषुपथमासाद्य विनाशं यान्ति शत्रवः

कथं पृथिवी तस्य शासने स्थातुमर्हति

या श्रीः शौर्यं रामस्य या कल्याणसत्त्वता

निवृत्तारण्यवासः क्षिप्रं राज्यमवाप्स्यति

सूर्यस्यापि भवेत् सूर्यो ह्यग्नेरग्निः प्रभोः प्रभुः

श्रियः श्रीश्च भवेद्ग्र्या कीर्तिः कीर्त्याः क्षमाक्षमा

दैवतं दैवतानां भूतानां भूतसत्तमः

तस्य के ह्यगुणा देवि राष्ट्रे वाप्यथवा पुरे

पृथिव्या सह वैदेह्या श्रिया पुरुषर्षभः

क्षिप्रं तिसृभिरेताभिः रामोऽभिषेक्ष्यते

दुःखजं विसृजत्यास्रं निष्क्रामन्तमुदीक्ष्य यम्

अयोध्यायां जनाः सर्वे शोकवेगसमाहताः

कुशचीरधरं देवं गच्छन्तमपराजितम्

सीतेवानुगता लक्ष्मीः तस्य किन्नाम दुर्ल्लभम्

धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत्स्वयम्

लक्ष्मणो व्रजति ह्यग्रे तस्य किन्नाम दुर्ल्लभम्

निवृत्तवनवासं तं द्रष्टासि पुनरागतम्

जहि शोकं मोहं देवि सत्यं ब्रवीमिते

शिरसा चरणावेतौ वन्दमानमनिन्दिते

पुनर्द्रक्ष्यसि कल्याणि पुत्रं चन्द्रमिवोदितम्

पुनः प्रविष्टं दृष्ट्वा तमभिषिक्तं महाश्रियम्

समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रमानन्दजं पयः

क्षिप्रं द्रक्ष्यसि पुत्रं तं ससीतं सहलक्ष्मणम्

मा शोक इति

त्वयाऽशेषो जनश्चैव समाश्वास्यो यदाऽनघे

किमिदानीमिमं देवि करोषि हृदि विक्लवम्

नार्हा त्वं शोचितुं देवि यस्यास्ते राघवः सुतः

हि रामात्परो लोके विद्यते सत्पथे स्थितः

अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम्

मुदाश्रु मोक्ष्यसे क्षिप्रं मेघलेखेव वार्षिकी

पुनस्ते वरदः क्षिप्रमयोध्यां पुनरागतः

पाणिभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति

अभिवाद्यनमस्यन्तं शूरं ससुहृदं सुतम्

मुदास्रैः प्रोक्ष्यसि पुनर्मेघराजिरिवाचलम्

आश्वासयन्ती विविधैश्च वाक्यैर्वाक्योपचारे कुशलाऽनवद्या

रामस्य तां मातरमेवमुक्त्वा देवी सुमित्रा विरराम रामा

निशम्य तल्लक्ष्मणमातृवाक्यं रामस्य मातुर्नरदेवपत्न्याः

सद्यः शरीरे विननाश शोकः शरद्गतो मेघ इवाल्पतोयः