Kanda 2 AYK-043-Kousalya Kroshaha

ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम्

कौसल्या पुत्रशोकार्त्ता तमुवाच महीपतिम्

राघवे नरशार्दूले विषमुप्त्वा विजिह्मताम्

विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी

विवास्य रामं सुभगा लब्धकामा समाहिता

त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि

अथ स्म नगरे रामश्चरन् भैक्षं गृहे वसेत्

कामकारो वरं दातुमपि दासं ममात्मजम्

पातयित्वा तु कैकेय्या रामं स्थानाद्यथेष्टतः

प्रदिष्टो रक्षसां भागः पर्वणीवाहिताग्निना

गजराजगतिर्वीरो महाबाहुर्धनुर्धरः

वनमाविशते नूनं सभार्यः सहलक्ष्मणः

वने त्वदृष्टदुःखानां कैकेय्यानुमते त्वया

त्यक्तानां वनवासाय कान्ववस्था भविष्यति

ते रत्नहीनास्तरुणाः फलकाले विवासिताः

कथं वत्स्यन्ति कृपणः फलमूलैः कृताशनाः

अपीदानीं कालः स्यान्मम शोकक्षयः शिवः

सभार्य्यं यत्सह भ्रात्रा पश्येयमिह राघवम्

सुप्त्वेवोपस्थितौ वीरौ कदायोध्यां गमिष्यतः

यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी

कदा प्रेक्ष्य नरव्याघ्रावरण्यात् पुनरागतौ

नन्दिष्यति पुरी हृष्टा समुद्र इव पर्वणि

कदायोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति

पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव

कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ

लाजैरवकिरिष्यन्ति प्रविशन्तावरिन्दमौ

प्रविशन्तौ कदायोध्यां द्रक्ष्यामि शुभकुण्डलौ

उदग्रायुधनिस्त्रिंशौ सशृङ्गाविव पर्वतौ

कदा सुमनसः कन्या द्विजातीनां फलानि

प्रदिशन्त्यः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम्

कदा परिणतो बुद्ध्या वयसा चामरप्रभः

अभ्युपैष्यति धर्मज्ञस्त्रिवर्ष इव लालयन्

निस्संशयं मया मन्ये पुरा वीर कदर्यया

पातुकामेषु वत्सेषु मातॄणां शासिताः स्तनाः

साहं गौरिव सिंहेन विवत्सा वत्सला कृता

कैकेय्या पुरुषव्याघ्र बलावत्सेव गौर्बलात्

हि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम्

एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे

हि मे जीविते किञ्चित् सामर्थ्यमिह कल्प्यते

अपश्यन्त्याः प्रियः पुत्रं महाबाहुं महाबलम्

अयं हि मां दीपयते समुत्थितस्तनूजशोकप्रभवो हुताशनः

महीमिमां रश्मिभिरुद्धतप्रभो यथा निदाघे भगवान् दिवाकरः