Kanda 2 AYK-042-Dashratha Vilapaha

यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत

नैवेक्ष्वाकुवरस्तावत्सञ्जहारात्मचक्षुषी

यावद्राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम्

तावद्व्यवर्द्धतेवास्य धरण्यां पुत्रदर्शने

पश्यति रजोप्यस्य यदा रामस्य भूमिपः

तदार्तश्च विषण्णश्च पपात धरणीतले

तस्य दक्षिणमन्वागात् कौसल्या बाहुमङ्गना

वामं चास्यान्वगात् पार्श्वं कैकेयी भरतप्रिया

तां नयेन सम्पन्नो धर्मेण विनयेन

उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः

कैकेयि मा ममाङ्गानि स्प्राक्षीस्त्वं दुष्टचारिणी

हि त्वां द्रष्टुमिच्छामि भार्या बान्धवी

ये त्वामनुजीवन्ति नाहं तेषां ते मम

केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम्

अगृह्णां यच्च ते पाणिमग्निं पर्यणयं यत्

अनुजानामि तत्सर्वमस्मिंल्लोके परत्र

भरतश्चेत् प्रतीतः स्याद्राज्यं प्राप्येदमव्ययम्

यन्मे दद्यात्प्रीत्यर्थं मां मा तद्दत्तमागमत्

अथ रेणुसमुध्वस्तं तमुत्थाप्य नराधिपम्

न्यवर्त्तत तदा देवी कौसल्या शोककर्शिता

हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाग्निमिव पाणिना

अन्वतप्यत धर्मात्मा पुत्रं सञ्चिन्त्य तापसम्

निवृत्त्यैव निवृत्त्यैव सीदतो रथवर्त्मसु

राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा

विललाप दुःखार्त्तः प्रियं पुत्रमनुस्मरन्

नगरान्तमनुप्राप्तं बुद्ध्वा पुत्रमथाब्रवीत्

वाहनानां मुख्यानां वहतां ममात्मजम्

पदानि पथि दृश्यन्ते महात्मा दृश्यते

यः सुखेषूपधानेषु शेते चन्दनरूषितः

वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः

नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः

काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते

उत्थास्यति मेदिन्याः कृपणः पांसुकुण्ठितः

विनिश्वसन् प्रस्रवणात् करेणूनामिवर्षभः

द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः

राममुत्थाय गच्छन्तं लोकनाथमनाथवत्

सा नूनं जनकस्येष्टा सुता सुखसदोचिता

कण्टकाक्रमणाक्रान्ता वनमद्य गमिष्यति

अनभिज्ञा वनानां सा नूनं भयमुपैष्यति

श्वापदानर्दितं श्रुत्वा गम्भीरं रोमहर्षणम्

सकामा भव कैकेयि विधवा राज्यमावस

हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे

इत्येवं विलपन् राजा जनौघेनाभिसंवृतः

अपस्नात इवारिष्टं प्रविवेश पुरोत्तमम्

शून्यचत्वरवेश्मान्तां संवृतापणदेवताम्

क्लान्तदुर्बलदुःखार्त्तां नात्याकीर्णमहापथाम्

तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन्

विलपन् प्राविशद्राजा गृहं सूर्य इवाम्बुदम्

महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम्

रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन

अथ गद्गदशब्दस्तु विलपन् मनुजाधिपः

उवाच मृदु मन्दार्थं वचनं दीनमस्वरम्

कौसल्याया गृहं शीघ्रं राममातुर्नयन्तु माम्

ह्यन्यत्र ममाश्वासो हृदयस्य भविष्यति

इति ब्रुवन्तं राजानमनयन् द्वारदर्शिनः

कौसल्याया गृहं तत्र न्यवेश्यत विनीतवत्

ततस्तस्य प्रविष्टस्य कौसल्याया निवेशनम्

अधिरुह्यापि शयनं बभूव लुलितं मनः

पुत्रद्वयविहीनं स्नुषयापि विवर्जितम्

अपश्यद्भवनं राजा नष्टचन्द्रमिवाम्बरम्

तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान्

उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम्

सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः

परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम्

अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मनः

अर्द्धरात्रे दशरथः कौसल्यामिदमब्रवीत्

रामं मेऽनुगता दृष्टिरद्यापि निवर्त्तते

त्वा पश्यामि कौसल्ये साधु मा पाणिना स्पृश

तं राममेवानुविचिन्तयन्तं समीक्ष्य देवी शयने नरेन्द्रम्

उपोपविश्याधिकमार्तरूपा विनिश्वसन्ती विललाप कृच्छ्रम्