Kanda 2 AYK-040-Jana Kroshaha

अथ रामश्च सीता लक्ष्मणश्च कृताञ्जलिः

उपसङ्गृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम्

तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह

राघवः शोकसम्मूढो जननीमभ्यवादयत्

अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत्

अथ मातुः सुमित्राया जग्राह चरणौ पुनः

तं वन्दमानं रुदती माता सौमित्रिमब्रवीत्

हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम्

सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने

रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति

व्यसनी वा समृद्धो वा गतिरेष तवानघ

एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत्

इदं हि वृत्तमुचितं कुलस्यास्य सनातनम्

दानं दीक्षा यज्ञेषु तनुत्यागो मृधेषु

लक्ष्मणं त्वेवमुक्त्वा सा संसिद्धं प्रियराघवम्

सुमित्रा गच्छगच्छेति पुनःपुनरुवाच तम्

अयोध्यामटवीं विद्धि गच्छ तात यथासुखम्

ततः सुमन्त्रः काकुत्स्थं प्राञ्चलिर्वाक्यमब्रवीत्

विनीतो विनयज्ञश्च मातलिर्वासवं यथा

रथमारोह भद्रं ते राजपुत्र महायशः

क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि

चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया

तान्युपक्रमितव्यानि यानि देव्याऽसि चोदितः

तं रथं सूर्यसङ्काशं सीता हृष्टेन चेतसा

आरुरोह वरारोहा कृत्वालङ्कारमात्मनः

तमारुरुहतुस्तूर्णं भ्रातरौ रामलक्ष्मणौ

वनवासं हि सङ्ख्याय वासांस्याभरणानि

भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ

तथैवायुधजालानि भ्रातृभ्यां कवचानि

रथोपस्थे प्रतिन्यस्य सचर्म कठिनं तत्

सीतातृतीयानारूढान् दृष्ट्वा धृष्टमचोदयत्

सुमन्त्रः संमतानश्वान् वायुवेगसमान् जवे

प्रतियाते महारण्यं चिररात्राय राघवे

बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य

तत्समाकुलसम्भ्रान्तं मत्तसङ्कुपितद्विपम्

हयशिञ्जितनिर्घाषं पुरमासीन्महास्वनम्

ततः सबालवृद्धा सा पुरी परमपीडिता

राममेवाभिदुद्राव घर्मार्त्ता सलिलं यथा

पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः

बाष्पपूर्णमुखाः सर्वे तमूचुर्भृशनिस्वनाः

संयच्छ वाजिनां रश्मीन् सूत याहि शनैः शनैः

मुखं द्रक्ष्याम रामस्य दुर्दर्शं नो भविष्यति

आयसं हृदयं नूनं राममातुरसंशयम्

यद्देवगर्भप्रतिमे वनं यानि भिद्यते

कृतकृत्या हि वैदेही छायेवानुगता पतिम्

जहाति रता धर्मे मेरुमर्कप्रभा यथा

अहो लक्ष्मण सिद्धार्थः सततं प्रियवादिनम्

भ्रातरं देवसङ्काशं यस्त्वं परिचरिष्यसि

महत्येषा हि ते सिद्धिरेष चाभ्युदयो महान्

एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि

एवं वदन्तस्ते सोढुं शेकुर्बाष्पमागतम्

नरास्तमनुगच्छन्तः प्रियमिक्ष्वाकुनन्दनम्

अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः

निर्ज्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात्

शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनः

यथा नादः करेणूनां बद्धे महति कुञ्जरे

पिता हि राजा काकुत्स्थः श्रीमान् सन्नस्तदाभवत्

परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा

श्रीमानचिन्त्यात्मा रामो दशरथात्मजः

सूतं सञ्चोदयामास त्वरितं वाह्यतामिति

रामो याहीति सूतं तं तिष्ठेति जनस्तदा

उभयं नाशकत् सूतं कर्तुमध्वनि चोदितः

निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः

पतितैरभ्यवहितं प्रशशाम महीरजः

रुदिताश्रुपरिद्यूनं हाहाकृतमचेतनम्

प्रयाणे राघवस्यासीत् पुरं परमपीडितम्

सुस्राव नयनैः स्त्रीणामास्रमायाससम्भवम्

मीनसङ्क्षोभचलितैः सलिलं पङ्कजैरिव

दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतं पुरम्

निपपातैव दुःखेन हतमूल इव द्रुमः

ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः

नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम्

हा रामेति जनाः केचिद्राममातेति चापरे

अन्तःपुरं समृद्धं क्रोशन्तः पर्यदेवयन्

अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम्

राजानं मातरं चैव ददर्शानुगतौ पथि

बद्ध इव पाशेन किशोरो मातरं यथा

धर्मपाशेन सङ्क्षिप्तः प्रकाशं नाभ्युदैक्षत

पदातिनौ यानार्हावदुःखार्हौ सुखोचितौ

दृष्ट्वा सञ्चोदयामास शीघ्रं याहीति सारथिम्

हि तत् पुरुषव्याघ्रो दुःखजं दर्शनं पितुः

मातुश्च सहितुं शक्तस्तोत्रार्दित इव द्विपः

प्रत्यगारमिवायान्ती वत्सला वत्सकारणात्

बद्धवत्सा यथा धेनू राममाताऽभ्यधावत

तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम्

क्रोशन्तीं रामरामेति हा सीते लक्ष्मणेति

रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम्

असकृत् प्रैक्षत सतां नृत्यन्तीमिव मातरम्

तिष्ठेति राजा चुक्रोश याहियाहीति राघवः

सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा

नाश्रौषमिति राजानमुपालब्धोपि वक्ष्यसि

चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत्

रामस्य वचः कुर्वन्ननुज्ञाप्य तं जनम्

व्रजतोपि हयान् शीघ्रं चोदयामास सारथिः

न्यवर्त्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम्

मनसाप्यश्रुवेगैश्च न्यवर्त्तत मानुषम्

यमिच्छेत् पुनरायान्तं नैनं दूरमनुव्रजेत्

इत्यमात्या महाराजमूचुर्दशरथं वचः

तेषां वचः सर्वगुणोपपन्नं प्रस्विन्नगात्रः प्रविषण्णरूपः

निशम्य राजा कृपणः सभार्यो व्यवस्थितस्तं सुतमीक्षमाणः