Kanda 2 AYK-039-Vana Prastanam

रामस्य तु वचः श्रुत्वा मुनिवेषधरं तम्

समीक्ष्य सह भार्याभी राजा विगतचेतनः

नैनं दुःखेन सन्तप्तः प्रत्यवैक्षत राघवम्

चैनमभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः

मुहूर्तमिवासञ्ज्ञो दुःखितश्च महीपतिः

विललाप महाबाहू राममेवानुचिन्तयन्

मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः

प्राणिनो हिंसिता वापि तस्मादिदमुपस्थितम्

त्वेवानागते काले देहाच्च्यवति जीवितम्

कैकेय्या क्लिश्यमानस्य मृत्युर्मम विद्यते

योऽहं पावकसङ्काशं पश्यामि पुरतः स्थितम्

विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम्

एकस्याः खलु कैकेय्याः कृतेऽयं क्लिश्यते जनः

स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम्

एवमुक्त्वा तु वचनं बाष्पेण पिहितेन्द्रियः

रामेति सकृदेवोक्त्वा व्याहर्तुं शशाक

सञ्ज्ञां तु प्रतिलभ्यैव मुहूर्त्तात् महीपतिः

नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत्

औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः

प्रापयैनं महाभागमितो जनपदात्परम्

एवं मन्ये गुणवतां गुणानां फलमुच्यते

पित्रा मात्रा यत्साधुर्वीरो निर्वास्यते वनम्

राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः

योजयित्वाऽऽययौ तत्र रथमश्वैरलङ्कृतम्

तं रथं राजपुत्राय सूतः कनकभूषितम्

आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः

राजा सत्वरमाहूय व्यापृतं वित्तसञ्चये

उवाच देशकालज्ञं निश्चितं सर्वतः शुचिम्

वासांसि महार्हाणि भूषणानि वराणि

वर्षाण्येतानि सङ्ख्याय वैदेह्याः क्षिप्रमानय

नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः

प्रायच्छत् सर्वमाहृत्य सीतायै सममेव तत्

सा सुजाता सुजातानि वैदेही प्रस्थिता वनम्

भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः

व्यराजयत वैदेही वेश्म तत् सुविभूषिता

उद्यतोऽशुमतः काले खं प्रभेव विवस्वतः

तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत्

अनाचरन्तीं कृपणं मूर्ध्न्युपाघ्राय मैथिलीम्

असत्यः सर्वलोकेऽस्मिन् सततं सत्कृताः प्रियैः

भर्त्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः

एष स्वभावो नारीणमनुभूय पुरा सुखम्

अल्पामप्या पदं प्राप्य दुष्यन्ति प्रजहत्यपि

असत्यशीला विकृता दुर्ग्राह्यहृदयाः सदा

युवत्यः पापसङ्कल्पाः क्षणमात्राद्विरागिणः

कुलं कृतं विद्यां दत्तं नापि सङ्ग्रहम्

स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः

साध्वीनां हि स्थितानां तु शीले सत्ये श्रुते शमे

स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते

त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम

तव दैवतमस्त्वेष निर्द्धनः सधनोपि वा

विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम्

कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे स्थिताम्

करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम्

अभिज्ञास्मि यथा भर्तुवर्त्तितव्यं श्रुतं मे

मामसज्जनेनार्या समानयितुमर्हति

धर्माद्विचलितुं नाहमलं चन्द्रादिव प्रभा

नातन्त्री वाद्यते वीणा नाचक्रो वर्त्तते रथः

नापतिः सुखमेधेत या स्यादपि शतात्मजा

मितं ददाति हि पिता मितं माता मितं सुतः

अमितस्य हि दातारं भर्तारं का पूजयेत्

साहमेवङ्गता श्रेष्ठाश्रुतधर्मपरावरा

आर्ये किमवमन्येऽहं स्त्रीणां भर्त्ता हि दैवतम्

सीताया वचनं श्रुत्वा कौसल्या हृदयङ्गमम्

शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम्

तां प्राञ्जलिरभिक्रम्य मातृमध्येऽतिसत्कृताम्

रामः परमधर्मात्मा मातरं वाक्यमब्रवीत्

अम्ब मा दुःखिता भूस्त्वं पश्य त्वं पितरं मम

क्षयो हि वनवासस्य क्षिप्रमेव भविष्यति

सुप्तायास्ते गमिष्यन्ति नव वर्षाणि पञ्च

सा समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम्

एतावदभिनीतार्थमुक्त्वा जननीं वचः

त्रयश्शतशतार्द्धाश्च ददर्शावेक्ष्य मातरः

ताश्चापि तथैवार्ता मातॄर्दशरथात्मजः

धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः

संवासात् परुषं किञ्चिदज्ञानाद्वापि यत्कृतम्

तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः

वचनं राघवस्यैतद्धर्मयुक्तं समाहितम्

शुश्रुवुस्ताः स्त्रियः सर्वाः शोकोपहतचेतसः

जज्ञेऽथ तासां सन्नादः क्रौञ्चीनामिव निस्वनः

मानवेन्द्रस्य भार्याणामेवं वदति राघवे

मुरजपणमवेघघोषवद्दशरथवेश्म बभूव यत् पुरा

विलपितपरिदेवनाकुलं व्यसनगतं तदभूत् सुदुःखितम्