Kanda 2 AYK-037-Chira Paridhanam

महामात्रवचः श्रुत्वा रामो दशरथं तदा

अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत्

त्यक्तभोगस्य मे राजन् वने वन्येन जीवतः

किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः

यो हि दत्त्वा गजश्रेष्ठं कक्ष्यायां कुरुते मनः

रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम्

तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते

सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे

खनित्रपिटके चोभे समानयत गच्छत

चतुर्दश वने वासं वर्षाणि वसतो मम

अथ चीराणि कैकेयी स्वयमाहृत्य राघवम्

उवाच परिधत्स्वेति जनौघे निरपत्रपा

चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते

सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्तह

लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे

तापसाच्छादने चैव जग्राह पितुरग्रतः

अथात्मपरिधानार्थं सीता कौशेयवासिनी

समीक्ष्य चीरं सन्त्रस्ता पृषती वागुरामिव

सा व्यपत्रपमाणेव प्रगृह्य सुदुर्मनाः

कैकेयीकुशचीरे ते जानकी शुभलक्षणा

अश्रुसम्पूर्णनेत्रा धर्मज्ञा धर्मदर्शिनी

गन्धर्वराजप्रतिमं भर्त्तारमिदमब्रवीत्

कथं नु चीरं बध्नन्ति मुनयो वनवासिनः

इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः

कृत्वा कण्ठे सा चीरमेकमादाय पाणिना

तस्थौ ह्यकुशला तत्र व्रीडिता जनकात्मजा

तस्यास्तत् क्षिप्रमागम्य रामो धर्मभृतां वरः

चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम्

रामं प्रेक्ष्य तु सीताया बध्नन्तं चीरमुत्तमम्

अन्तःपुरगता नार्यो मुमुचुर्वारि नेत्रजम्

ऊचुश्च परमायस्ता रामं ज्वलिततेजसम्

वत्स नैवं नियुक्तेयं वनवासे मनस्विनी

पितुर्वाक्यानुरोधेन गतस्य विजनं वनम्

तावद्दर्शनमस्यां नः सफलं भवतु प्रभो

लक्ष्मणेन सहायेन वनं गच्छस्व पुत्रक

नेयमर्हति कल्याणी वस्तुं तापसवद्वने

कुरु नो याचनां पुत्र सीता तिष्ठतु भामिनी

धर्मनित्यः स्वयं स्थातुं हीदानीं त्वमिच्छसि

तासामेवंविधा वाचः शृण्वन् दशरथात्मजः

बबन्धैव तदा चीरं सीतया तुल्यशीलया

चीरे गृहीते तु तया समीक्ष्य नृपतेर्गुरुः

निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत्

अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि

वञ्चयित्वा राजानं प्रमाणेऽवतिष्ठसे

गन्तव्यं वनं देव्या सीतया शीलवर्जिते

अनुष्ठास्यति रामस्य सीता प्रकृतमासनम्

आत्मा हि दाराः सर्वेषां दारसङ्ग्रहवर्तिनाम्

आत्मेयमिति रामस्य पालयिष्यति मेदिनीम्

अथ यास्यति वैदेही वनं रामेण सङ्गता

वयमप्यनुयास्यामः पुरं चेदं गमिष्यति

अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः

सहोपजीव्यं राष्ट्रं पुरं सपरिच्छदम्

भरतश्च सशत्रुघ्नः चीरवासा वनेचरः

वने वसन्तं काकुत्स्थमनुवत्स्यति पूर्वजम्

ततः शून्यां गतजनां वसुधां पादपैः सह

त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता

हि तद्भविता राष्ट्रं यत्र रामो भूपतिः

तद्वनं भविता राष्ट्रं यत्र रामो निवत्स्यति

ह्यदत्तां महीं पित्रा भरतः शास्तुमर्हति

त्वयि वा पुत्रवद्वस्तुं यदि जातो महीपतेः

यद्यपि त्वं क्षितितलाद्गगनं चोत्पतिष्यसि

पितृवंशचरित्रज्ञः सोऽन्यथा करिष्यति

तत्त्वया पुत्रगर्द्धिन्या पुत्रस्य कृतमप्रियम्

लोके हि विद्येत यो राममनुव्रतः

द्रक्ष्यस्यद्यैव कैकेयि पशुव्यालमृगद्विजान्

गच्छतः सह रामेण पादपांश्च तदुन्मुखान्

अथोत्तमान्याभरणानि देवि देहि स्नुषायै व्यपनीय चीरम्

चीरमस्याः प्रविधीयतेति न्यवारयत्तद्वसनं वसिष्ठः

एकस्य रामस्य वने निवासस्त्वया वृतः केकयराजपुत्रि

विभूषितेयं प्रतिकर्मनित्या वसत्वरण्ये सह राघवेण

यानैश्च मुख्यैः परिचारकैश्च सुसंवृता गच्छतु राजपुत्री

वस्त्रैश्च सर्वैः सहितैर्विधानैर्नेयं वृता ते वरसम्प्रदाने

तस्मिंस्तथा जल्पति विप्रमुख्ये गुरौ नृपस्याप्रतिमप्रभावे

नैव स्म सीता विनिवृत्तभावा प्रियस्य भर्तुः प्रतिकारकामा