Kanda 2 AYK-036-Sidhdhardasya Kaikeyyupadeshaha

ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया

बाष्पमतिनिश्वस्य जगादेदं पुनःपुनः

सूत रत्नसुसम्पूर्णा चतुर्विधबला चमूः

राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम्

रूपाजीवाश्च वादिन्यो वणिजश्चमहाधनाः

शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः

ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः

तेषां बहुविधं दत्त्वा तान्यप्यत्र नियोजय

आयुधानि मुख्यानि नागराः शकटानि

अनुगच्छन्तु काकुत्स्थं व्याधाश्चारण्यगोचराः

निघ्नन् मृगान् कुञ्जरांश्च पिबंश्चारण्यकं मधु

नदीश्च विविधाः पश्यन्न राज्यस्य स्मरिष्यति

धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः

तौ राममनुगच्छेतां वसन्तं निर्जने वने

यजन् पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः

ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने

भरतश्च महाबाहुरयोध्यां पालयिष्यति

सर्वकामैः सह श्रीमान् रामः संसाध्यतामिति

एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम्

मुखं चाप्यगमच्छोषं स्वरश्चापि न्यरुध्यत

सा विषण्णा सन्त्रस्ता मुखेन परिशुष्यता

राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत्

राज्यं गतजनं साधो पीतमण्डां सुरामिव

निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते

कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम्

राजा दशरथो वाक्यमुवाचायतलोचनाम्

वहन्तं किं तुदसि मां नियुज्य धुरि माऽहिते

अनार्ये कृत्यमारब्धं किन्न पूर्वमुपारुधः

तस्यैतत् क्रोधसंयुक्तमुक्तं श्रुत्वा वराङ्गना

कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत्

तवैव वंशे सगरो ज्येष्ठपुत्रमुपारुधत्

असमञ्ज इति ख्यातं तथाऽयं गन्तुमर्हति

एवमुक्तो धिगित्वेन राजा दशरथोऽब्रवीत्

व्रीडितश्च जनः सर्वः सा तं नावबुध्यत

तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः

शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत्

असमञ्जो गृहीत्वा तु क्रीडतः पथि दारकान्

सरय्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः

तं दृष्ट्वा नागराः सर्वे क्रुद्धा राजानमब्रुवन्

असमञ्जं वृणीष्वैकमस्मान् वा राष्ट्रवर्द्धन

तानुवाच ततो राजा किन्निमित्तमिदं भयम्

ताश्चापि राज्ञा संपृष्टा वाक्यं प्रकृतयोऽब्रुवन्

क्रीडतस्त्वेष नः पुत्रान् बालानुद्भ्रान्तचेतनः

सरय्वां प्रक्षिपन् मौर्ख्यादतुलां प्रीतिमश्नुते

तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः

तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया

तं यानं शीघ्रमारोप्य सभार्यं सपरिच्छदम्

यावज्जीवं विवास्योयमिति स्वानन्वशात्पिता

फालपिटकं गृह्य गिरिदुर्गाण्यलोलयत्

दिशः सर्वास्त्वनुचरन् यथा पापकर्मकृत्

इत्येनमत्यजद्राजा सगरो वै सुधार्मिकः

रामः किमकरोत्पापं येनैवमुपरुध्यते

हि कञ्चन पश्यामो राघवस्यागुणं वयम्

दुर्ल्लभो ह्यस्य निरयः शशाङ्कस्येव कल्मषम्

अथवा देवि दोषं त्वं कञ्चित् पश्यसि राघवे

तमद्य ब्रूहि तत्त्वेन ततो रामो विवास्यताम्

अदुष्टस्य हि सन्त्यागः सत्पथे निरतस्य

निर्दहेदपि शक्रस्य द्युतिं धर्मनिरोधनात्

तदलं देवि रामस्य श्रिया विहतया त्वया

लोकतोपि हि ते रक्ष्यः परिवादः शुभानने

श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरः स्वनः

शोकोपहतया वाचा कैकेयीमिदमब्रवीत्

एतद्वचो नेच्छसि पापवृत्ते हितं जानासि ममात्मनो वा

आस्थाय मार्गं कृपणं कुचेष्टा चेष्टा हि ते साधुपथादपेता

अनुव्रजिष्याम्यहमद्य रामं राज्यं परित्यज्य सुखं धनं

सहैव राज्ञा भरतेन त्वं यथासुखं भुङ्क्ष्व चिराय राज्यम्