Kanda 2 AYK-034-Dasharatha Murchchaa

ततः कमलपत्राक्षः श्यामो निरुदरो महान्

उवाच रामस्तं सूतं पितुराख्याहि मामिति

रामप्रेषितः क्षिप्रं सन्तापकलुषेन्द्रियः

प्रविश्य नृपतिं सूतो निश्वसन्तं ददर्श

उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम्

तटाकमिव निस्तोयमपश्यज्जगतीपतिम्

आलोक्य तु महाप्राज्ञः परमाकुलचेतसम्

राममेवानुशोचन्तं सूतः प्राञ्जलिरासदत्

तं वर्द्धयित्वा राजानं सूतः पूर्वं जयाशिषा

भयविक्लवया वाचा मन्दया श्लक्ष्णमब्रवीत्

अयं पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः

ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम्

त्वा पश्यतु भद्रं ते रामः सत्यपराक्रमः

सर्वान् सुहृद आपृच्छय त्वामिदानीं दिदृक्षते

गमिष्यति महारयण्यं तं पश्य जगतीपते

वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः

सत्यवादी धर्मात्मा गाम्भीर्यात्सागरोपमः

आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम्

सुमन्त्रानय मे दारान् ये केचिदिह मामकाः

दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि धार्मिकम्

सोन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत्

आर्याह्वयति वो राजा गम्यतां तत्र मा चिरम्

एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया

प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम्

अर्द्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचनाः

कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः

आगतेषु दारेषु समवेक्ष्य महीपतिः

उवाच राजा तं सूतं सुमन्त्रानय मे सुतम्

सूतो राममादाय लक्ष्मणं मैथिलीं तदा

जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः

राजा पुत्रमायान्तं दृष्ट्वा दूरात् कृताञ्जलिम्

उत्पपातासनात्तूर्णमार्त्तः स्त्रीजनसंवृतः

सोभिदुद्राव वेगेन रामं दृष्ट्वा विशां पतिः

तमसंप्राप्य दुःखार्त्तः पपात भूवि मूर्च्छितः

तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महारथः

विसञ्ज्ञमिव दुःखेन सशोकं नृपतिं तदा

स्त्रीसहस्रनिनादश्च सञ्जज्ञे राजवेश्मनि

हाहा रामेति सहसा भूषणध्वनिमूर्च्छितः

तं परिष्वज्य बाहुभ्यां तावुभौ तावुभौ रामलक्ष्मणौ

पर्यङ्के सीतया सार्द्धं रुदन्तः समवेशयन्

अथ रामो मुहूर्त्तेन लब्धसञ्ज्ञं महीपतिम्

उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम्

आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः

प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम्

लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम्

कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ चेच्छतः

अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद

लक्ष्मण्ां मां सीतां प्रजापतिरिव प्रजाः

प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः

उवाच राजा संप्रेक्ष्य वनवासाय राघवम्

अहं राघव कैकेय्या वरदानेन मोहितः

अयोध्यायां त्वमेवाद्य भव राजा निगृह्य माम्

एवमुक्तो नृपतिना रामो धर्मभृतां वरः

प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः

भवान् वर्षसहस्राय पृथिव्या नृपते पतिः

अहं त्वरण्ये वत्स्यामि मे कार्यं त्वयाऽनृतम्

नव पञ्च वर्षाणि वनवासे विहृत्य ते

पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप

रुदन्नार्त्तः प्रियं पुत्रं सत्यपाशेन संयतः

कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत्

श्रेयसे वृद्धये तात पुनरागमनाय

गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम्

हि सत्यात्मनस्तात धर्माभिमनसस्तव

विनिवर्त्तयितुं बुद्धिः शक्यते रघुनन्दन

अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा

एकाहदर्शनेनापि साधु तावच्चराम्यहम्

मातरं मां संपश्यन् वसेमामद्य शर्वरीम्

तर्पितः सर्वकामैस्त्वं श्वः काले साधयिष्यसि

दुष्करं क्रियते पुत्र सर्वथा राघव त्वया

मत्प्रियार्थं प्रियांस्त्यक्त्वा यद्यासि विजनं वनम्

चैतन्मे प्रियं पुत्र शपे सत्येन राघव

छन्नया चलितस्त्वस्मि स्त्रिया च्छन्नाग्निकल्पया

वञ्चना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि

अनया वृत्तसादिन्या कैकेय्याऽभिप्रचोदितः

चैतदाश्चर्यतमं यस्त्वं ज्येष्ठः सुतो मम

अपानृतकथं पुत्र पितरं कर्तुमिच्छसि

अथ रामस्तथा श्रुत्वा पितुरार्त्तस्य भाषितम्

लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत्

प्राप्स्यामि यानद्य गुणान् को मे श्वस्तान् प्रदास्यति

उपक्रमणमेवातः सर्वकामैरहं वृणे

इयं सराष्ट्रा सजना धनधान्यसमाकुला

मया विसृष्टा वसुधा भरताय प्रदीयताम्

वनवासकृता बुद्धिर्न मेऽद्य चलिष्यति

यस्तुष्टेन वरो दत्तः कैकेय्यै वरद त्वया

दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव

अहं निदेशं भवतो यथोक्तमनुपालयन्

चतुर्दश समा वत्स्ये वने वनचरैः सह

हि मे काङ्क्षितं राज्यं सुखमात्मनि वा प्रियम्

यथा निदेशं कर्तुं वै तवैव रघुनन्दन

अपगच्छतु ते दुःखं माभूर्बाष्पपरिप्लुतः

हि क्षुभ्यति दुर्द्धर्षः समुद्रः सरितां पतिः

नैवाहं राज्यमिच्छामि सुखं मैथिलीम्

नैव सर्वानिमान् कामान् स्वर्गं नैव जीवितम्

त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ

प्रत्यक्षं तव सत्येन सुकृतेन ते शपे

शक्यं मया तात स्थातुं क्षणमपि प्रभो

शोकं धारयस्वैनं हि मेऽस्ति विपर्ययः

अर्थितो ह्यस्मि कैकेय्या वनं गच्छेति राघव

मया चोक्तं व्रजामीति तत्सत्यमनुपालये

मा चोत्कण्ठां कृथा देव वने रंस्यामहे वयम्

प्रशान्तहरिणाकीर्णे नानाशकुननादिते

पिता हि दैवतं तात देवतानामपि स्मृतम्

तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः

चतुर्दशसु वर्षेषु गतेषु नरसत्तम

पुनर्द्रक्ष्यसि मां प्राप्तं सन्तापोऽयं विमुच्यताम्

येन संस्तम्भनीयोऽयं सर्वो बाष्पगलो जनः

त्वं पुरुष शार्दूल किमर्थं विक्रियां गतः

पुरं राष्ट्रं मही केवला मया विसृष्टा भरताय दीयताम्

अहं निदेशं भवतोऽनुपालयन् वनं गमिष्यामि चिराय सेवितुम्

मया निसृष्टां भरतो महीमिमां सशैलखण्डां सपुरां सकाननाम्

शिवां सुसीमामनुशास्तु केवलं त्वया यदुक्तं नृपते तथास्तु तत्

मे तथा पार्थिव धीयते मनो महत्सु कामेषु चात्मनः प्रिये

यथा निदेशे तव शिष्टसम्मते व्यपैतु दुःखं तव मत्कृतेऽनघ

तदद्य नैवानघ राज्यमव्ययं सर्वकामान्न सुखं मैथिलीम्

जीवितं त्वामनृतेन योजयन् वृणीय सत्यं व्रतमस्तु ते तथा

फलानि मूलानि भक्षयन् वने गिरींश्च पश्यन् सरितः सरांसि

वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः

एवं राजा व्यसनाभिपन्नः शोकेन दुःखेन ताम्यमानः

आलिङ्ग्य पुत्रं सुविनष्टसञ्ज्ञो मोहं गतो नैव चिचेष्ट किञ्चित्

देव्यस्ततः संरुरुदुः समेतास्तां वर्जयित्वा नरदेवपत्नीम्

रुदन् सुमन्त्रोपि जगाम मूर्च्छां हाहाकृतं तत्र बभूव सर्वम्