Kanda 2 AYK-033-Pithur Dharshanaartham Gamanam

दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु

जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ

ततो गृहीते दुष्प्रेक्षे त्वशोभेतां तदायुधे

मालादामभिराबद्धे सीतया समलङ्कृते

ततः प्रासादहर्म्याणि विमानशिखराणि

अधिरुह्य जनः श्रीमानुदासीनो व्यलोकयत्

हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः

आरुह्य तस्मात् प्रासादान् दीनाः पश्यन्ति राघवम्

पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः

ऊचुर्बहुविधा वाचः शोकोपहतचेतसः

यं यान्तमनुयाति स्म चतुरङ्गबलं महत्

तमेकं सीतया सार्द्धमनुयाति स्म लक्ष्मणः

ऐश्वर्यस्य रसज्ञस्सन् कामिनां चैव कामदः

नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात्

या शक्या पुरा द्रष्टुं भूतैराकाशगैरपि

तामद्य सीतां पश्यन्ति राजमार्गगता जनाः

अङ्गरागोचितां सीतां रक्तचन्दनसेविनीम्

वर्षमुष्णं शीतं नेष्यन्त्याशु विवर्णताम्

अद्य नूनं दशरथः सत्त्वमाविश्य भाषते

हि राजा प्रियं पुत्रं विवासयितुमिच्छति

निर्गुणस्यापि पुत्रस्य कथं स्याद्विप्रवासनम्

किंपुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम्

आनृशंस्य मनुक्रोशः श्रुतं शीलं दमः शमः

राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम्

तस्मात्तस्योपघातेन प्रजाः परमपीडिताः

औदकानीव सत्त्वानि ग्रीष्मे सलिलसङ्क्षयात्

पीडया पीडितं सर्वं जगदस्य जगत्पतेः

मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः

मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः

पुष्पं फलं पत्रं शाखाश्चास्येतरे जनाः

ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः

गच्छन्तमनुगच्छामो येन गच्छति राघवः

उद्यानानि परित्यज्य क्षेत्राणि गृहाणि

एकदुःखसुखा राममनुगच्छाम धार्मिकम्

समुद्धृतनिधानानि परिध्वस्ताजिराणि

उपात्तधनधान्यानि हृतसाराणि सर्वशः

रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः

मूषकैः परिधावद्भिरुद्बिलैरावृतानि

अपेतोदकधूमानि हीनसंमार्जनानि

प्रणष्टबलिकर्मेज्या मन्त्रहोमजपानि

दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति

अस्मात्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम्

वनं नगरमेवास्तु येन गच्छति राघवः

अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम्

बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः

त्यजन्त्यस्मद्भयाद्भीता गजाः सिंहा वनान्यपि

अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु

प्रपद्यतां हि कैकेयी सपुत्रा सह बान्धवैः

राघवेण वने सर्वे सह वत्स्याम निर्वृताः

इत्येवं विविधा वाचो नानाजनसमीरिताः

शुश्राव रामः श्रुत्वा विचक्रेऽस्य मानसम्

तु वेश्म पितुर्दूरात् कैलासशिखरप्रभम्

अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः

विनीतवीरपुरुषं प्रविश्य तु नृपालयम्

ददर्शावस्थितं दीनं सुमन्त्रमविदूरतः

प्रतीक्षमाणोऽपि जनं तदार्तमनार्तरूपः प्रहसन्निवाथ

जगाम रामः पितरं दिदृक्षुः पितुर्निदेशं विधिवच्चिकीर्षुः

तत्पूर्वमैक्ष्वाकसुतो महात्मा रामो गमिष्यन् वनमार्त्तरूपम्

व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं पितुर्महात्मा प्रतिहारणार्थम्

पितुर्निदेशेन तु धर्मवत्सलो वनप्रदेशे कृतबुद्धिनिश्चयः

राघवः प्रेक्ष्य सुमन्त्रमब्रवीन्निवेदय स्वागमनं नृपाय मे