Kanda 2 AYK-032-Lakshmanaaya Mamathihi

ततः शासनमाज्ञाय भ्रातुः शुभतरं प्रियम्

गत्वा प्रविवेशाशु सुयज्ञस्य निवेशनम्

तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत्

सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः

ततः सन्ध्यामुपास्याशु गत्वा सौमित्रिणा सह

जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम्

तमागतं वेदविदं प्राञ्जलिः सीतया सह

सुयज्ञमभिचक्राम राघवोऽग्निमिवार्चितम्

जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः

सहेमसूत्रैर्मणिभिः केयूरैर्वलयैरपि

अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत्

सुयज्ञं तदोवाच रामः सीताप्रचोदितः

हारं हेमसूत्रं भार्यायै सौम्य हारय

रशनां चाधुना सीता दातुमिच्छति ते सखे

अङ्गदानि विचित्राणि केयूराणि शुभानि

प्रयच्छति सखे तुभ्यं भार्यायै गच्छती वनम्

पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम्

तमपीच्छति वैदही प्रतिष्ठापयितुं त्वयि

नागः शत्रुञ्जयो नाम मातुलोऽयं ददौ मम

तं ते गजसहस्रेण ददामि द्विजपुङ्गव

इत्युक्तः हि रामेण सुयज्ञः प्रतिगृह्य तत्

रामलक्ष्मणसीतानां प्रयुयोजाशिषः शुभाः

अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदः

सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम्

अगस्त्यं कौशिकञ्चैव तावुभौ ब्राह्मणोत्तमौ

अर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः

तर्पयस्व महाबाहो गोसहस्रैश्च मानद

सुवर्णै रजतैश्चैव मणिभिश्च महाधनैः

कौसल्यां आशीर्भिभक्तः पर्युपतिष्ठति

आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित्

तस्य यानं दासीश्च सौमित्रे सम्प्रदापय

कौशेयानि वस्त्राणि यावत्तुष्यति द्विजः

तोषयैनं महार्हेश्च रर्त्नैर्वस्त्रैर्धनैस्तथा

पशुकाभिश्च सर्वाभिर्गवां दशशतेन

ये चेमे कठकालापा बहवो दण्डमाणवाः

अलसाः स्वादुकामाश्च महतां चापि सम्मताः

तेषामशीतियानानि रत्नपूर्णानि दापय

शालिवाहसहस्रं द्वे शते भद्रकांस्तथा

व्यञ्जनार्थं सौमित्रे गोसहस्रमुपाकुरु

मेखलीनां महासङ्घः कौसल्यां समुपस्थितः

तेषां सहस्रं सौमित्रे प्रत्येकं सम्प्रदापय

अम्बा यथा सा नन्देत् कौसल्या मम दक्षिणाम्

तथा द्विजातींस्तान् सर्वाल्लँक्ष्मणार्चय सर्वशः

ततः पुरुषव्याघ्रस्तद्धनं लक्ष्मणः स्वयम्

यथोक्तं ब्राह्मणेन्द्राणामददाद्धनदो यथा

अथाब्रवीद्बाष्पकलांस्तिष्ठतश्चोपजीविनः

सम्प्रदाय बहुद्रव्यमेकैकस्योपजीवनम्

लक्ष्मणस्य यद्वेश्म गृहं यदिदं मम

अशून्यं कार्यमेकैकं यावदागमनं मम

इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम्

उवाचेदं धनाध्यक्षं धनमानीयतामिति

ततोऽस्य धनमाजह्रुः सर्वमेवोपजीविनः

राशिः सुमहांस्तत्र दर्शनीयो ह्यदृश्यत

ततः पुरुषव्याघ्रस्तद्धनं सहलक्ष्मणः

द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो ह्यदापयत्

तत्रासीत् पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः

उञ्छवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली

तं वृद्धं तरुणी भार्या बालानादाय दारकान्

अब्रवीद्ब्राह्मणं वाक्यं दारिद्र्येणाभिपीडिता

अपास्य फालं कुद्दालं कुरुष्व वचनं मम

रामं दर्शय धर्मज्ञं यदि किञ्चिदवाप्स्यसि

भार्यावचनं श्रुत्वा शाटीमाच्छाद्य दुश्छदाम्

प्रातिष्ठत पन्थानं यत्र रामनिवेशनम्

भृग्वङ्गिरसमं दीप्त्या त्रिजटं जनसंसदि

पञ्चमायाः कक्ष्यायाः नैनं कश्चिदवारयत्

निर्द्धनो बहुपुत्रोऽस्मि राजपुत्र महायशः

उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति

तमुवाच ततो रामः परिहाससमन्वितम्

गवां सहस्रमप्येकं तु विश्राणितं मया

परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसि

शाटीं त्वरितः कट्यां सम्भ्रान्तः परिवेष्ट्य ताम्

आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः

तीर्त्वा सरयूपारं दण्डस्तस्य कराच्च्युतः

गोव्रजे बहुसाहस्रे पपातोक्षणसन्निधौ

तं परिष्वज्य धर्मात्मा तस्मात् सरयूतटात्

आनयामास ता गोपैस्त्रिजटायाश्रमं प्रति

उवाच ततो रामः तं गार्ग्यमभिसान्त्वयन्

मन्युर्न खलु कर्त्तव्यः परिहासो ह्ययं मम

इदं हि तेजस्तव यद्दुरत्ययं तदेव जिज्ञासितुमिच्छता मया

इमं भवानर्थमभिप्रचोदितो वृणीष्व किं चेदपरं व्यवस्यति

ब्रवीमि सत्येन तेऽस्ति यन्त्रणा धनं हि यद्यन्मम विप्रकारणात्

भवत्सु सम्यक् प्रतिपादनेन तन्मयार्जितं प्रीतियशस्करं भवेत्

ततः सभार्यस्त्रिजटो महामुनिर्गवामनीकं प्रतिगृह्य मोदितः

यशोबलप्रीतिसुखोपबृंहिणीस्तदाशिषः प्रत्यवदन्महात्मनः

चापि रामः प्रतिपूर्णमानसो महद्धनं धर्मबलैरुपार्जितम्

नियोजयामास सुहृज्जने चिराद्यथार्हसम्मानवचः प्रचोदितः

द्विजः सुहृद्भृत्यजनोऽथवा तदा दरिद्रभिक्षाचरणश्च योऽभवत्

तत्र कश्चिन्न बभूव तर्पितो यथार्हसम्माननदानसम्भ्रमैः