Kanda 2 AYK-031-Lakshmanaanugamana Pradhana

एवं श्रुत्वा तु संवादं लक्ष्मणः पूर्वमागतः

बाष्पपर्याकुलमुखः शोकं सोढुमशक्नुवन्

भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः

सीतामुवाचातियशा राघवं महाव्रतम्

यदि गन्तुं कृता बुद्धिर्वनं मृगगजायुतम्

अहं त्वाऽनुगमिष्यामि वनमग्रे धनुर्धरः

मया समेतोऽरण्यानि बहूनि विचरिष्यसि

पक्षिभिर्मृगयूथैश्च सङ्घुष्टानि समन्ततः

देवलोकाक्रमणं नामरत्वमहं वृणे

ऐश्वर्यं वापि लोकानां कामये त्वया विना

एवं ब्रुवाणः सौमित्रिर्वनवासाय निश्चितः

रामेण बहुभिः सान्त्वैर्निषिद्धः पुनरब्रवीत्

अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम्

किमिदानीं पुनरिदं क्रियते मे निवारणम्

यदर्थं प्रतिषेधो मे क्रियते गन्तुमिच्छतः

एतदिच्छामि विज्ञातुं संशयोऽयं ममानघ

ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः

स्थितं प्राग्गामिनं वीरं याचमानं कृताञ्जलिम्

स्निग्धो धर्मरतो वीरः सततं सत्पथे स्थितः

प्रियः प्राणसमो वश्यो भ्राता चापि सखा मे

मयाद्य सह सौमित्रे त्वयि गच्छति तद्वनम्

को भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम्

अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव

कामपाशपर्यस्तो महातेजा महीपतिः

सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुता

दुःखितानां सपत्नीनां करिष्यति शोभनम्

स्मरिष्यति कौसल्यां सुमित्रां सुदुःखिताम्

भरतो राज्यमासाद्य कैकेय्यां पर्य्यवस्थितः

तामार्यां स्वयमेवेह राजानुग्रहणेन वा

सौमित्रे भर कौसल्यामुक्तमर्थमिमं चर

एवं मम ते भक्तिर्भविष्यति सुदर्शिता

धर्मज्ञ गुरुपूजायां धर्मश्चाप्यतुलो महान्

एवं कुरुष्व सौमित्रे मत्कृते रघुनन्दन

अस्माभिर्विप्रहीणाया मातुर्नो भवेत्सुखम्

एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा

प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम्

तवैव तेजसा वीर भरतः पूजयिष्यति

कौसल्यां सुमित्रां प्रयतो नात्र संशयः

कौसल्या बिभृयादार्या सहस्रमपि मद्विधान्

यस्याः सहस्रं ग्रामाणां सम्प्राप्तमुपजीविनाम्

तदात्मभरणे चैव मम मातुस्तथैव

पर्याप्ता मद्विधानां भरणाय यशस्िवनी

कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते

कृतार्थोहं भविष्यामि तव चार्थः प्रकल्पते

धनुरादाय सशरं खनित्रपिटकाधरः

अग्रतस्ते गमिष्यामि पन्थानमनुदर्शयन्

आहरिष्यामि ते नित्यं मूलानि फलानि

वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम्

भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते

अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते

रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम्

व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम्

ये राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम्

जनकस्य महायज्ञे धनुषी रौद्रदर्शने

अभेद्ये कवचे दिव्ये तूणी चाक्षयसायकौ

आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ

सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि

त्वमायुधमादाय क्षिप्रमाव्रज लक्ष्मण

सुहृज्जनमामन्त्र्य वनवासाय निश्चितः

इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम्

तद्दिव्यं राजशार्दूल सत्कृतं माल्यभूषितम्

रामाय दर्शयामास सौमित्रिः सर्वमायुधम्

तमुवाचात्मवान् रामः प्रीत्या लक्ष्मणमागतम्

काले त्वमागतः सौम्य काङ्क्षिते मम लक्ष्मण

अहं प्रदातुमिच्छामि यदिदं मामकं धनम्

ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परन्तप

वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः

तेषामपि मे भूयः सर्वेषां चोपजीविनाम्

वसिष्ठपुत्रं तु सुयज्ञमार्यं त्वमानयाशु प्रवरं द्विजानाम्

अभिप्रयास्यामि वनं समस्तानभ्यर्च्य शिष्टानपरान् द्विजातीन्