Kanda 2 AYK-030-Vanagama Naanugnaa

सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा

वनवासनिमित्ताय भर्तारमिदमब्रवीत्

सा तमुत्तमसंविग्ना सीता विपुलवक्षसम्

प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम्

किं त्वाऽमन्यत वैदेहः पिता मे मिथिलाधिपः

राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम्

अनृतं बत लोकोऽयमज्ञानाद्यद्धि वक्ष्यति

तेजो नास्ति परं रामे तपतीव दिवाकरे

किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते

यत् परित्यक्तुकामस्त्वं मामनन्यपरायणाम्

द्युमत्सेनसुतं वीर सत्यवन्तमनुव्रताम्

सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम्

त्वहं मनसाप्यन्यं द्रष्टास्मि त्वदृतेऽनघ

त्वया राघव गच्छेयं यथान्या कुलपांसनी

स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीम्

शैलूष इव मां राम परेभ्यो दातुमिच्छसि

यस्य पथ्यं रामात्थ यस्य चार्थेऽवरुद्ध्यसे

त्वं तस्य भव वश्यश्च विधेयश्च सदानघ

मामनादाय वनं त्वं प्रस्थातुमर्हसि

तपो वा यदि वाऽरण्यं स्वर्गो वा मे सह त्वया

मे भविता तत्र कश्चित् पथि परिश्रमः

पृष्ठतस्तव गच्छन्त्या विहारशयनेष्विव

कुशकाशशरेषीका ये कण्टकिनो द्रुमाः

तूलाजिनसमस्पर्शा मार्गे मम सह त्वया

महावातसमुद्धूतं यन्मामपकरिष्यति

रजो रमण तन्मन्ये परार्द्ध्यमिव चन्दनम्

शाद्वलेषु यथा शिश्ये वनान्ते वनगोचर

कुथास्तरणतल्पेषु किं स्यात् सुखतरं ततः

पत्रं मूलं फलं यत्त्वमल्पं वा यदि वा बहु

दास्यसि स्वयमाहृत्य तन्मेऽमृतरसोपमम्

मातुर्न पितुस्तत्र स्मरिष्यामि वेश्मनः

आर्त्तवान्युपभुञ्जाना पुष्पाणि फलानि

तत्र गतः किञ्चिद्द्रष्टुमर्हसि विप्रियम्

मत्कृते ते शोको भविष्यामि दुर्भरा

यस्त्वया सह स्वर्गो निरयो यस्त्वया विना

इति जानन् परां प्रीतिं गच्छ राम मया सह

अथ मामेवमव्यग्रां वनं नैव नयिष्यसि

विषमद्यैव पास्यामि माविशं द्विषतां वशम्

पश्चादपि हि दुःखेन मम नैवास्ति जीवितम्

उज्झितायास्त्वया नाथ तदैव मरणं वरम्

इमं हि सहितुं शोकं मुहूर्त्तमपि नोत्सहे

किं पुनर्दशवर्षाणि त्रीणि चैकं दुःखिता

इति सा शोकसन्तप्ता विलप्य करुणं बहु

चुक्रोश पतिमायस्ता भृशमालिङ्ग्य सस्वरम्

सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना

चिरसन्नियतं बाष्पं मुमोचाग्निमिवारणिः

तस्याः स्फटिकसङ्काशं वारि सन्तापसम्भवम्

नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम्

तच्चैवामलचन्द्राभं मुखमायतलोचनम्

पर्यशुष्यत बाष्पेण जलोद्धृतमिवाम्बुजम्

तां परिष्वज्य बाहुभ्यां विसञ्ज्ञामिव दुःखिताम्

उवाच वचनं रामः परिविश्वासयंस्तदा

देवि तव दुःखेन स्वर्गमप्यभिरोचये

हि मेऽस्ति भयं किञ्चित्स्वयम्भोरिव सर्वतः

तव सर्वमभिप्रायमविज्ञाय शुभानने

वासं रोचयेऽरण्ये शक्तिमानपि रक्षणे

यत्सृष्टासि मया सार्द्धं वनवासाय मैथिलि

विहातुं मया शक्या कीर्तिरात्मवता यथा

धर्मस्तु गजनासोरु सद्भिराचरितः पुरा

तं चाहमनुवर्त्तेऽद्य यथा सूर्यं सुवर्चला

खल्वहं गच्छेयं वनं जनकनन्दिनि

वचनं तन्नयति मां पितुः सत्योपबृंहितम्

एष धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यता

अतश्च तं व्यतिक्रम्य नाहं जीवितुमुत्सहे

अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते

स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम्

यत् त्रयं तत् त्रयो लोकाः पवित्रं तत्समं भुवि

नान्यदस्ति शुभापाङ्गे तेनेदमभिराध्यते

सत्यं दानमानौ वा यज्ञाश्चाप्तदक्षिणाः

तथा बलकराः सीते यथा सेवा पितुर्हिता

स्वर्गो धनं वा धान्यं वा विद्याः पुत्राः सुखानि

गुरुवृत्त्यनुरोधेन किञ्चिदपि दुर्ल्लभम्

देवगन्धर्वगोलोकान् ब्रह्मलोकांस्तथा नराः

प्राप्नुवन्ति महात्मानो मातापितृपरायणाः

मा पिता यथा शास्ति सत्यधर्मपथे स्थितः

तथा वर्त्तितुमिच्छामि हि धर्मः सनातनः

मम सन्ना मतिः सीते त्वां नेतुं दण्डकावनम्

वसिष्यामीति सा त्वं मामनुयातुं सुनिश्चिता

सा हि सृष्टानवद्याङ्गी वनाय मदिरेक्षणे

अनुगच्छस्व मां भीरु सहधर्मचरी भव

सर्वथा सदृशं सीते मम स्वस्य कुलस्य

व्यवसायमतिक्रान्ता कान्ते त्वमतिशोभनम्

आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः

नेदानीं त्वदृते सीते स्वर्गोऽपि मम रोचते

ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम्

देहि चाशंसमानेभ्यः सन्त्वरस्व मा चिरम्

भूषणानि महार्हाणि वरवस्त्राणि यानि

रमणीयाश्च ये केचित् क्रीडार्थाश्चाप्युपस्कराः

शयनीयानि यानानि मम चान्यानि यानि

देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम्

अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः

क्षिप्रं प्रमुदिता देवी दातुमेवोपचक्रमे

ततः प्रहृष्टा प्रतिपूर्णमानसा यशस्विनी भर्तुरवेक्ष्य भाषितम्

धनानि रत्नानि दातुमङ्गना प्रचक्रमे धर्मभृतां मनस्विनी