Kanda 2 AYK-029-Sita Vanagamana Vignapthihi

एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता

प्रसक्ता श्रुमुखी मन्दमिदं वचनमब्रवीत्

ये त्वया कीर्त्तिता दोषा वने वस्तव्यतां प्रति

गुणानित्येव तान् विद्धि तव स्नेहपुरस्कृतान्

मृगाः सिंहा गजाश्चैव शार्दूलाः शरभास्तथा

पक्षिणः सृमराश्चैव ये चान्ये वनचारिणः

अदृष्टपूर्वरूपत्वात् सर्वे ते तव राघव

रूपं दृष्ट्वापसर्पेयुर्भये सर्वे हि बिभ्यति

त्वया सह गन्तव्यं मया गुरुजनाज्ञया

त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम्

मां त्वत्समीपस्थामपि शक्नोति राघव

सुराणामीश्वरः शक्रः प्रधर्षयितुमोजसा

पतिहीना तु या नारी सा शक्ष्यति जीवितुम्

काममेवंविधं राम त्वया मम विदर्शितम्

अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम्

पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने

लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं पुरा

वनवासकृतोत्साहा नित्यमेव महाबल

आदेशो वनवासस्य प्राप्तव्यस्स मया किल

सा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा

कृतादेशा भविष्यामि गमिष्यामि सह त्वया

कालश्चायं समुत्पन्नः सत्यवाग् भवतु द्विजः

वनवासे हि जानामि दुःखानि बहुधा किल

प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः

कन्यया पितुर्गेहे वनवासः श्रुतो मया

भिक्षिण्याः साधुवृत्ताया मम मातुरिहाग्रतः

प्रसादितश्च वै पूर्वं त्वं वै बहुविधं प्रभो

गमनं वनवासस्य काङ्क्षितं हि सह त्वया

कृतक्षणाहं भद्रते गमनं प्रति राघव

वनवासस्य शूरस्य चर्या हि मम रोचते

शुद्धात्मन् प्रेमभावाद्धि भविष्यामि विकल्मषा

भर्त्तारमनुगच्छन्ती भर्त्ता हि मम दैवतम्

प्रेत्यभावेऽपि कल्याणः सङ्गमो मे सह त्वया

इह लोके पितृभिर्या स्त्री यस्य महामते

अदृभिर्दत्त स्वधर्मेण प्रेत्यभावेपि तस्य सा

एवमस्मात् स्वकां नारीं सुवृत्तां हि पतिव्रताम्

नाभिरोच्यसे नेतुं त्वं मां केनेह हेतुना

भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः

नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम्

यदि मां दुःखिता मेवं वनं नेतुं चेच्छसि

विषमग्निं जलं वाहमास्थास्ये मृत्युकारणात्

एवं बहुविधं तं सा याचते गमनं प्रति

नानुमेने महाबाहुस्तां नेतुं विजनं वनम्

एवमुक्ता तु सा चिन्तां मैथिली समुपागता

स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः

चिन्तयन्तीं तथा तां तु निवर्त्तयितुमात्मवान्

ताम्रोष्ठीं तदा सीतां काकुत्स्थो बह्वसान्त्वयत्