Kanda 2 AYK-027-Sitayaaha Vanagamana Nishchayaha

एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी

प्रणयादेव सङ्क्रुद्धा भर्त्तारमिदमब्रवीत्

किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम्

त्वया यदपहास्यं मे श्रुत्वा नरवरात्मज

आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा

स्वानि पुण्यानि भुञ्जानाः स्वस्वं भाग्यमुपासते

भर्तुर्भाग्यं तु भार्य्यैका प्राप्नोति पुरुषर्षभ

अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि

पिता नात्मजो राम माता सखीजनः

इह प्रेत्य नारीणां पतिरेको गतिः सदा

यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव

अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान्

ईर्ष्यारोषौ बहिष्कृत्य भुक्तशेषमिवोदकम्

नय मां वीर विस्रब्धः पापं मयि विद्यते

प्रासादाग्रैर्विमानैर्वा वैहायसगतेन वा

सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते

अनुशिष्टाऽस्मि मात्रा पित्रा विविधाश्रयम्

नास्मि सम्प्रति वक्तव्या वर्त्तितव्यं यथा मया

अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम्

नानामृगगणाकीर्णं शार्दूलवृकसेवितम्

सुखं वने निवत्स्यामि यथैव भवने पितुः

अचिन्तयन्ती त्रीन् लोकान् चिन्तयन्ती पतिव्रतम्

शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी

सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु

त्वं हि कर्तुं वने शक्तो राम सम्परिपालनम्

अन्यस्यापि जनस्येह किंपुनर्मम मानद

सह त्वया गमिष्यामि वनमद्य संशयः

नाहं शक्या महाभाग निवर्त्तयितुमुद्यता

फलमूलाशना नित्यं भविष्यामि संशयः

ते दुःखं करिष्यामि निवसन्ती सह त्वया

इच्छामि सरितः शैलान् पल्वलानि वनानि

द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता

हंसकारण्डवाकीर्णाः पद्मिनीः साधु पुष्पिताः

इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण सङ्गता

अभिषेकं करिष्यामि तासु नित्यं यतव्रता

सह त्वया विशालाक्ष रंस्ये परमनन्दिनी

एवं वर्षसहस्राणां शतं वाऽहं त्वया सह

व्यतिक्रमं वेत्स्यामि स्वर्गोऽपि हि मे मतः

स्वर्गोऽपि विना वासो भविता यदि राघव

त्वया मम नरव्याघ्र नाहं तमपि रोचये

अहं गमिष्यामि वनं सुदुर्गमं मृगायुतं वानरवारणैर्युतम्

वने निवत्स्यामि यथा पितुर्गृहे तवैव पादावुपगृह्य संयता

अनन्यभावामनुरक्तचेतसं त्वया वियुक्तां मरणाय निश्चिताम्

नयस्व मां साधु कुरुष्व याचनां ते मयाऽतो गुरुता भविष्यति

तथा ब्रुवाणामपि धर्मवत्सलो स्म सीतां नृवरो निनीषति

उवाच चैनां बहु सन्निवर्त्तने वने निवासस्य दुःखितां प्रति