Kanda 2 AYK-026-Sita Rama Samvadaha

अभिवाद्य कौसल्यां रामः संप्रस्थितो वनम्

कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः

विराजयन् राजसुतो राजमार्गं नरैर्वृतम्

हृदयान्याममन्थेव जनस्य गुणवत्तया

वैदेही चापि तत्सर्वं शुश्राव तपस्विनी

तदेव हृदि तस्याश्च यौवराज्याभिषेचनम्

देवकार्यं स्वयं कृत्वा कृत्ज्ञा हृष्टचेतना

अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते

प्रविवेशाथ रामस्तु स्वं वेश्म सुविभूषितम्

प्रहृष्टजनसम्पूर्णं ह्रिया किञ्चिदवाङ्मुखः

अथ सीता समुत्पत्य वेपमाना तं पतिम्

अपश्यत् शोकसन्तप्तं चिन्ताव्याकुलितेन्द्रियम्

तां दृष्ट्वा सह धर्मात्मा शशाक मनोगतम्

तं शोकं राघवः सोढुं ततो विवृततां गतः

विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम्

आह दुःखाभिसन्तप्ता किमिदानीमिदं प्रभो

अद्य बार्हस्पतः श्रीमानुक्तः पुष्यो नु राघव

प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः

ते शतशलाकेन जलफेननिभेन

आवृतं वदनं वल्गु छत्रेणापि विराजते

व्यजनाभ्यां मुख्याभ्यां शतपत्रनिभेक्षणम्

चन्द्रहंसप्रकाशाभ्यां वीज्यते तवाननम्

वाग्ग्मिनो वन्दिनश्चापि प्रहृष्टास्त्वां नरर्षभ

स्तुवन्तो नात्र दृश्यन्ते मङ्गलैः सूत मागधाः

ते क्षौद्रं दधि ब्राह्मणा वेदपारगाः

मूर्ध्नि मूर्द्धाभिषिक्तस्य दधति स्म विधानतः

त्वां प्रकृतयः सर्वाः श्रेणीमुख्याश्च भूषिताः

अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा

चतुर्भिर्वेगसम्पन्नैर्हयैः काञ्चनभूषितैः

मुख्यः पुष्यरथो युक्ताः किं गच्छति तेऽग्रतः

हस्ती चाग्रतः श्रीमांस्तव लक्षणपूजितः

प्रयाणे लक्ष्यते वीर कृष्णमेघगिरिप्रभः

काञ्चनचित्रं ते पश्यामि प्रियदर्शन

भद्रासनं पुरस्कृत्य यातं वीरपुरस्कृतम्

अभिषेको यथा सज्जः किमिदानीमिदं तव

अपूर्वो मुखवर्णश्च प्रहर्षश्च लक्ष्यते

इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः

सीते तत्रभवांस्तातः प्रव्राजयति मां वनम्

कुले महति सम्भूते धर्मज्ञे धर्मचारिणि

श्रृणु जानकि येनेदं क्रमेणाभ्यागतं मम

राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन

कैकेय्यै मम मात्रे तु पुरा दत्तौ महावरौ

तयाऽद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते

प्रचोदितः समयो धर्मेण प्रतिनिर्जितः

पित्रा मे भरतश्चापि यौवराज्ये नियोजितः

सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम्

भरतस्य समीपे तु नाहं कथ्यः कदाचन

ऋद्धियुक्ता हि पुरुषा सहन्ते परस्तवम्

तस्मान्न ते गुणाः कथ्या भरतस्याग्रतो मम

नापि त्वं तेन भर्तव्या विशेषेण कदाचन

अनुकूलतया शक्यं समीपे त्वस्य वर्तितुम्

तस्मै दत्तं नृपतिना यौवराज्यं सनातनम्

प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः

अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन्

वनमद्यैव यास्यामि स्थिरा भव मनस्विनी

याते मयि कल्याणि वनं मुनिनिषेवितम्

व्रतोपवासपरया भवितव्यं त्वयाऽनघे

काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि

वन्दितव्यो दशरथः पिता मम नरेश्वरः

माता मम कौसल्या वृद्धा सन्तापकर्शिता

धर्ममेवाग्रतः कृत्वा त्वत्तः सम्मानमर्हति

वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः

स्नेहप्रणयसम्भोगैः समा हि मम मातरः

भ्रातृपुत्रसमौ चापि द्रष्टव्यौ विशेषतः

त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम

विप्रिपवयं कर्त्तव्यं भरतस्य कदाचन

हि राजा प्रभुश्चैव देशस्य कुलस्य

आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः

राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये

औरसानपि पुत्रान् हि त्यजन्त्यहितकारिणः

समर्थान् सम्प्रगृह्णन्ति जनानपि नराधिपाः

सा त्वं वसेह कल्याणि राज्ञः समनुवर्तिनी

भरतस्य रता धर्मे सत्यव्रतपरायणा

अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यमिहैव भामिनि

यथा व्यलीकं कुरुषे कस्यचित्तथा त्वया कार्यमिदं वचो मम